________________
प्रमेयचन्द्रिका टीका श० ५ उ० १ ९० ३ अतुविशेषादिस्वरूपनिरूपणम् ७१
भगवानाह-'जहा समएणं' इत्यादि । हे गौतम ! यथा यत्प्रकारका समयेन समयमधिकृत्य ' अमिलावो' अभिलाप: पूर्व प्रतिपादितः 'तहेच' तथैव तत्मकारक एव ' अर पेण वि' अयनेनापि दक्षिणाद्ययनमधिकृत्यापि आलापका 'भाणियचो' भणि तव्यः रक्तध्यः नाव- अणंतरपच्छाक उसमयंसि ' यावत्अनन्तरपश्चात्कृतसमये 'पढमे अयने' प्रथमम् अयनं दक्षिणायनं ' पडिवणे भवइ' प्रतिपन्नं भवति, तथा च यावस्करणाद् जम्बूद्वीपे मन्दराचलस्य दक्षिणोतरार्धे यदा दक्षिणायनारम्भो भवति तदा जम्बूद्वीपे मन्दराचलरय पूर्वपश्चिमार्धे दक्षिणायनारम्भकालाध्यहितोत्तरकाले एव उत्तरायणारम्भो भवति एवं जम्बूद्वीपे मन्दराचलस्य पूर्व-पश्चिमार्धे यदा उत्तरायणारम्भो भवति तदा जम्बूद्वीपे मन्दराचलस्य दक्षिणोत्तरार्धे उत्तरायणारम्भकालाव्यवहितपूर्वकाले एव दक्षिणायनारम्भो भवति इति समाधानाशयः।
इस गौतम के प्रश्न का समाधान करने निमित्त प्रभु गौतम से कहते हैं कि-(जहा ममएणं) इत्यादि-हे गौतम । जिस प्रकार को अभिलाप समय को लेकर पहिले प्रतिपादित किया गया है (तहेव) उसी प्रकार का अभिलाप (अयणेणवि) अयन को लेकर भी अर्थात् दक्षिणायन आदि को लक्ष्य करके भी (भाणियन्वो) कहना चाहिये । (जाव अणतरपच्छाकडसमयसि ) यावत् अनन्तर पश्चात्कृत समय में ( पढमे अयने ) प्रथम अयन (पडिवणे भवइ ) प्रतिपन्न होता है। यहाँ यावत्पद से (जंबूद्वीपे मंदराचलस्य पूर्व पश्चिमाधै दक्षिणायनारंभकालाव्यवाहितोत्तरकाले एव उत्तरायणारंभो भवति, एवं जंबूद्वीपे मंदराचलस्य पूर्व पश्चिमार्धे यदा उत्तरायणारंभो भवति तदा जम्बूद्वीपे मन्दराचलस्य दक्षिणोत्तरार्धे उत्तरायणारभकोलाव्यवहितपूर्वकाले एव दक्षिणायनारंभो भवति ) इस पाठ
उत्तर- (जहा समएण) या. गौतम ! समयनी मपेक्षा २१॥ मादायतुं ५२ प्रतिपाहन ४२वामी माव्यु छ, ( तहेव) से प्रारना भादा५ (अयणेण वि) अयननी अपेक्षा (क्षिणायन माह विशे) (भाणियन्वो) 2. (जाव अणतरपच्छाकडसमयसि ) मनन्त२ पश्चास्त समयमा (पढमे अयने) पडा भयन (पडिवण्णे भवइ) थाय छ, मडी उपानु समस्त ४थन ४२ नये. मी (जाव) ( यावत्) ५४थी नीयन। सूत्र ग्रहण राय छ-(जबद्वीपे मंदराचलस्य , पूर्वपश्चिमार्धे दक्षिणायनार' भकालाव्यवहितोत्तरकाले एव उत्तरायणार भो भवति, एवं जवूद्वीपे मंदराचलस्य पूर्वपश्चिमार्धे यदा उत्तरायणारंभो भवति तदा जबूद्वीपे मन्दगचलस्य दक्षिणोत्तराय उत्तरायणारंभकालाव्यवहितपूर्वकाले एव दक्षिणायनारंभो भवति ) म उत्तर