________________
८२५
भगवती समितं पुद्गलाः बध्यन्ते, सदा समितं पुद्गलाचीयन्ते' इत्यादि संग्राह्यम् । अन्ते उपसंहरति-'से तेणटेणं' हे गौतम ! तत् तेनार्थेन तेन पूर्वोक्तेन कारणेन महाकर्मणो यावत् महावेदनस्य जीवस्य सर्वतः कर्मपुदुलाः वध्यन्ते, चीयन्ते, उपचीयन्ते यावत्-दुःखतया नो सुखतया भूयो भूयः परिणमति इति भावः । 'वध्यन्ते ' इत्यादि पदत्रयेणात्र वस्त्रस्य पुद्गलानां चोत्तरोत्तर सम्बन्धमकर्षः प्रतिपादितः । अथाल्पकर्मादियुक्तस्य जीवस्य स्वरूपं पृच्छंति-से गुणं भंते ! अप्पकम्मरस, अप्पकिरियस्स अप्पासवस्स अप्पवेयणस्स, सव्यओ पोग्गला भिज्जति' हे भदन्त ! तत्-अथ नूनं निश्चयेन किम् अल्पकर्मणः, स्थित्याधपेक्षया उपचीयन्ते, सदा समितं पुद्गलाः बध्यन्ते, सदा समितं पुद्गलाश्चीयन्ते" इत्यादि पाठका ग्रहण हुआ है । अघ अन्त में इस विषय का उपसंहार करने के निमित्त सूत्रकार कहते हैं-गौतम ! इसी पूर्वोक्त कारण को लेकर मैं ने ऐसा कहा है कि महाकर्मवाले यावत् महावेदनावाले जीव के सर्वतः कर्मपुद्गल बंधते हैं, चप होते हैं, उपचित होते हैं यावत् उसका घास शरीररूप आत्मा दुःखरूप से, सुखरूप से नहीं, क्षण २ में परिणमता रहता है । " यध्यन्ते, चीयन्ते, उपचीयन्ते" इत्यादि इन तीन क्रियापदों से सूत्रकार ने वस्त्र और पुद्गलों का उत्तरोत्तर संबंध का प्रकर्ष यतलाया है, अब गौतम प्रभु से अल्पकर्मादि से युक्त जीव के स्वरूप को पूछते हुए उनसे (से गूणं भंते ! अप्पकम्मस्स अप्पकिरियस्स अप्पासवस्स अप्पवेयणस्स सधओ पोग्गला भिजति ) ऐसा प्रश्न पुद्गला उपचीयन्ते, सदा समितं पुद्गलाः अध्यन्ते, सदा समित पुद्गलाश्चीयन्ते ) ઈત્યાદિ સૂત્રપાઠને ગ્રહણ કરવામાં આવ્યો છે. હવે સૂત્રને ઉપસંહાર કરતા સૂત્રકાર કહે છે કે હે ગૌતમ! ઉપર કહ્યા પ્રમાણેના કારણે મેં એવું કહ્યું છે કે મહાકર્મવાળ, મહાકિયાવાળ, મહાઆવવાળે અને મહાવેદનાવાળે જીવ સમસ્ત દિશાઓમાંથી કર્મ પુદ્ગલ બાંધતે રહે છે, કમપુદ્ગલને ચય અને ઉપચય કરતો રહે છે, અને તેને બાઘશરીરરૂપ આત્મા દુઃખરૂપે–નહીં કે સુખ ३३-क्षय क्षले परिशुभता २ छ. " अभ्यन्ते, चीयन्ते, उपचीयन्ते " मात्र ક્રિયાપદનો પ્રયોગ કરીને સૂત્રકારે વસ્ત્ર અને પલેના સંબંધને ઉત્તરોત્તર પ્રકર્ષ બતાવ્યો છે.
હવે ગૌતમ સ્વામી અ૫કમદિથી યુક્ત જીવનું સ્વરૂપ જાણુવાને માટે महावीर प्रभुने मा प्रमाणे प्रश्न पूछे छ-(से गृणं भंते । अस्पकम्मस्स, अप्प. किरियरस, अप्पासवस्व अपनेयणस्य सवओ पोगाला भिज्जंति) 3 बहनत !