________________
प्रमेयचन्द्रिका टी० श० छ० ३ सू० १ महाकमल्पिकर्मनिरूपणम्
વરૂ
3
अहयस्स वा, धोयस्स वा' हे गौतम ! तद् यथा नाम वस्त्रस्य अहतस्य नूतनस्य सर्वथा अपरिहितस्य वा वस्त्रस्य धौतस्य परिधायापि प्रक्षालितस्य वा, तथा 'तंतुग्गयस्स वा, अणुपुव्वीए परिभुज्जमाणस्स ' तन्त्रोद्गतस्य, तन्त्रात् - तुरी - वेमादेः सद्यः उद्घृतमात्रस्य निष्काशितमात्रस्य आनुपूर्व्या अनुक्रमेण परिभुज्यमानस्य परिधीयमानस्य ' सव्वओ पोग्गला वज्झति ' सर्वतः सर्वाभ्यो दिशाभ्यः पुद्गला द्रव्यादिपरमाणवः वध्यन्ते - संबद्धा: भवन्ति ' सच्चओ पोग्गला चिज्जंति ' सर्वतः पुद्गलाश्रीयन्ते निधत्ताः भवन्ति, 'जाव - परिणमति यावत् परिणमति पर्यायान्तराणि प्राप्नुवन्ति यावत् करणात् - ' सर्वतः पुद्गलाः उपचीयन्ते, सदागौतम ! ( से जहा नामए वत्थस्स अहयस्स वा धोयस्स वा, तंतुगयस्स या अणुपुच्चीए परिभुज्जमाणस्स सव्वओ पोग्गला बज्झति, सव्वओ पोग्गला चिज्जति, जाव परिमंति-से तेणट्टेणं) जैसे कोई वस्त्र हो और वह काम में आया हुआ नहीं हो- बिलकुल नया हो, अथवा काम में आया हुआ होने पर भी फिर से वह बिलकुल साफ-स्वच्छ कर दिया गया हो अथवा - 1- तुरीवेमादिरूप ताने ऊपर से उसी वख्त उतारा गया हो तो ऐसा वह ताजा वस्त्र जब क्रम २ से पहिरने आदि के काम में आता रहता है-तब धीरे २ उसके ऊपर सर्व दिशाओं की तरफ से मलिन पुगल आ २ कर चिपकते रहते हैं - उस पर वे चय हो जाते हैं - यावत् वही साफ सुथरा नवीन वस्त्र कालान्तर में बिलकुल मलिन हो जाता है उससे दुर्गंध आने लगती हैं- उसके स्पर्श आदि सब में भिन्नता आ जाती है - यहां यावत् शब्द से " सर्वतः पुद्गला तेनो भवाम भापता महावीर अनु छे-" गोयमा ! " हे गीतभ ! ( से जहा नामए वत्थस्स अहयरस वा धोयस्स वा, तंतुगयस्स वा अणुपुव्वीप परिभुज्जमाणस्स सव्वओ पोग्गला वज्ज्ञति, सव्वओ पोग्गला चिज्जंति, जाव परिणमंति-से तेणकुण ) भेभडे अधोवस्त्र होय, तेने मिसकुस उपयोगभां લીધું ન હાય-એટલે કે તે બિલકુલ નવું હાય, અથવા તેના ઉપચાગ કર્યા પછી તેને ધેાઈને ખિલકુલ સ્વચ્છ કરેલું હોય, અથવા તેને સાળ ઉપરથી તાજું જ ઉતારેલુ' હાય, એવું તે વજ્ર જ્યારે વાર વાર પહેરવાના કામમાં આવતું રહે છે અથવા ખીજા ઉપચેાગમાં આવતું રહેછેત્યારે ધીરે ધીરે તેના ઉપર સમસ્ત દિશાઓમાંથી મલિન પુāા આવી આવીને ચોંટી જાય છે-તેના ઉપર તેમનેા ચય (જમાવ) થતા રહે છે, અને ઉપચય થતા રહે છે. તે વસ્ર કાળાન્તરે એટલું બધું સલિન થઈ જાય છે કે તે મસેાતા જેવું દેખાય છે, તેમાંથી દુર્ગંધ નીકળતી ડાય छे, तेना स्यशहिभां पशु लिन्नता हेमाय छे. अहीं ' यावत् ' पडथी ( सर्वतः