________________
/shraद्रिका टीकाo शं ६ ४० १ सू० ३ वैदननिर्जरयों. साहचर्यम् ७९७ गौतम ! सन्त्येकके जीवाः महावेदनाः - महानिर्जराः १, सन्त्येकके जीवाः महावेदना :- अल्प निर्जराः २, सन्त्येक के जीवाः अल्पवेदनाः - महानिर्जराः ३, सन्त्येकके जीवाः अल्पवेदनाः - अल्पनिर्जराः ४ । तत् केनार्थेन । गौतम ! ? प्रतिमाप्रतिपन्नकोऽनगारो महावेदनो - महानिर्जरः । पष्ठी - सप्तम्योः पृथिव्योः
हे भदन्न ! जो जीव महावेदना वाले होते हैं ? वे क्या महानिर्जरावाले होते हैं ? तथा - जो जीव महावेदना वाले होते हैं, वे क्या अल्पनिर्जरा वाले होते हैं ! तथा - जो जीव अल्पवेदना वाले होते हैं, वे क्या महानि
रावाले होते हैं ? तथा - जो जीव अल्पवेदनावाले होते हैं वे क्या अल्पनिर्जरावाले होते हैं ? ( अत्थेगइया जीवा महावेधणा महानिज्जरा महावेणा अप्पनिज्जरा, अत्थेगइया जीवा अप्पवेयणा महानिज्जरा, अत्थे - गइया जीवा अपवेपणा अप्पनिज्जरा) हे गौतम ! कितनेक जीव ऐसे होते हैं जो महावेदनावाले होते हैं और महानिर्जरावाले होते हैं। कितनेक जीव ऐसे होते हैं जो महावेदनावाले होते हैं और अल्पनिर्जरावाले होते हैं। कितनेक जीव ऐसे होते हैं जो अल्पवेदनावाले होते हैं और महानिर्जरावाले होते हैं ? और कितनेक जीव ऐसे होते हैं जो अल्पवेदना वाले होते हैं और अल्पनिर्जरा वाले होते हैं ? (सेकेण्डेणं) हे भदन्त ! ऐसा आप किस कारण से कहते हैं ? ( गोयमा) हे गौतम ! (पडिमा - पडिवन्नए अणगारे महावेयणे महानिज्जरे, छट्ठसत्तमासु पुढवीसु नेरइया
જીવ મહાવેઢનાવાળા હોય તેએ શું મહાનિર્જરાવાળા હાય છે ? અથવા જે જીવ મહાવેદનાવાળા હાય તેએ શુ' અલ્પનિજ રાવાળા હાય છે? તથા જે જીવ અલ્પવેદનાવાળા હેાય તે શુ' મહાનિર્જરાવાળા હોય છે ? અથવા જે જીવ અલ્પવેદનાવાળા હાય તેઓ શુ અલ્પનિજ ાવાળા હોય છે ?
( अत्थेगइया जीवा महावेयणा महानिज्जरा महावेयणा अप्पनिज्जरा, अत्थे - गइया जीवा अप्पवेयणा महानिज्जरा, अत्थेगइया जीवा अपवेयणा अप्पनिज्जरा ) હે ગૌતમ ! કેટલાક જીવ એવા હાય છે કે જે મહાવેઢનાવાળા હાય છે અને મહાનિર્જરાવાળા હેાય છે. કેટલાક જીવ એવાં હાય છે કે જે મહાવેદનાવાળા હાય છે અને અપનિજ રાવાળા હાય છે. કેટલાક જીવ એવાં હોય છે કે જે અલ્પવેદનાવાળા હાય છે અને મહાનિર્જરાવાળા હાય છે. અને કેટલાક જીવ એવા હાય છે કે જે અલ્પવેદનાવાળા હાય છે અને અપનિજ રાવાળા હાય છે.
( से केणट्टेण० ) हे लहन्त ! मेनुं भाप शा अरो । छो ! (गोयमा 1) गौतम ! ( पडिमा पडिवन्नए अणगारे महावेयणे महानिज्जरे, छट्ठि सत्चमासु