________________
७९६
-
भगवतीने वेदना-निर्जरयोः साहचर्यवक्तव्यता । वेदना-निर्जरयोरधिकारात् तयोः साहचर्य प्रतिपादयितुमाइ-' जीवाणं भंते !' इत्यादि।
मूलम्-“ जीवा णं भंते ! किं महावेयणा महानिजरा, महावेयणा अप्पलिज्जरा, अप्पवेयणा महानिज्जरा, अप्पवेयणा अप्पनिजरा ? गोयमा ! अत्थेगइया जीवा महावेयणा महानिजरा, अस्थेगइया जीवा महावेयणा अप्पनिजरा, अत्थे गइया जीवा अप्पवेयणा महानिज्जरा, अत्थेगइया जीवा अप्पवेयणा अप्पनिज्जरा । से केणट्रेणं०? गोयमा ! पडिमा पडिवन्नए अणगारे महावेयणे महानिजरे, छट्ठि-सत्तमासु पुढवीसु नेरइया महावेयणा अप्पनिजरा । सेलेसि पडिवन्नए अणगारे अप्पवेयणे महानिज्जरे । अणुत्तरोववाइया देवा अप्पवेयणा अप्पनिजरा । सेवं भंते ! सेवं भंते ! त्ति,
'महावेयणे य वत्थ कद्दम-खंजणकए य अहिगरणी । तणहत्थे य कवल्ले, करण महावेयणा जीवा" ॥सू०३॥
छाया- जीवाः खलु भदन्त ! किं महावेदनाः-महानिर्जराः १, महावेदनाः अल्पनिर्जराः २, अल्पवेदनाः-महानिर्जराः, ३, अल्पवेदनाः-अल्पनिर्जराः ४,
वेदना और निर्जरा में साहचर्यवक्तव्यता
'जीवाण भंते !' इत्यादि । सूत्रार्थ-(जीवा णं भंते ! किं महावेयणा, महानिज्जरा, महावेयणा अप्पनिज्जरा, अप्पवेयणा महानिज्जरा, अप्पवेयणा अप्पनिज्जरा)
વેદના અને નિર્જરામાં સાહચર્ય વકતવ્યતા"जीवाण भंते ! त्याहि--
सूत्रार्थ-(जीवाण भंते ! कि महावेयणा महानिजरा, महावयणा अपनिजरा, अप्पवेयणा महानिन्जरा, अप्पवेयणी अप्पनिजरा ?) 3 Rerald