________________
भगवती सूत्रे
७५४
सुवर्णकुमार - विद्युत्कुमार - अग्निकुमार - द्वीपकुमारो - दधिकुमार - दिशाकुमारपवनकुमाराणां स्तनितकुमाराणां च भवनपतीनामपि बोध्यम्, तथा च नागकुमारादि - स्तनितकुमारपर्यन्ता अपि देवाः करणत एव सातां वेदनां वेदयन्ति, नो अरणत इति । ' पुढवीकाइयाणं एवामेन पुच्छा ? ' पृथिवीकायिकानामपि जीवानाम् एवमेव नैरयिकादिवदेव पृच्छा प्रश्नः तथा च पृथिवीकायिका जीवाः किं करणतः अकरणतो वा साताम् असातां वा वेदनां वेदयन्ति ? इति प्रश्न ऊहनीयः, भगवान् तत्र विशेषतां प्रतिपादयति-' णवरं - इच्चेपणं सुभाऽसुभेणं करपण पुढवीकाइया करणओ वेमायाए वेयणं वेयंति, णो अकरणओ ' नवरस्
धणियकुमाराणं) असुरकुमारों की तरह से ही यावत् - नागकुमार, सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, दीपकुमार, उदधिकुमार, दिशाकुमार, पवनकुमार, और स्तनितकुमार इन भवनपतियों के भी जानना चाहिये । इस तरह नागकुमारदि स्तनितकुमारतक के सब ही देव भवनपतिदेव - करणद्वारा ही सातावेदना का अनुभव करते हैं अकरण द्वारा नहीं । ( पुढचीकाइयाणं एवामेव पुच्छा) पृथिवीकायिक जीवों के भी नारक जीवों की तरह से ही प्रश्न करना चाहिये - तथा च हे भदन्त ! पृथिवीकायिक जीव क्या करण द्वारा, या करण के विना ही शाता अशातारूप वेदना का अनुभव करते हैं ? ऐसा प्रश्न अपने आप समझलेना चाहिये- तब इस प्रश्न के उत्तर में प्रभु विशेषता का प्रतिपादन करते हैं (णवरं इच्चेएणं सुभासुभेणं करणेणं पुढवीकाइयो कर
( एवं जाव थणियकुमाराण ) ४ प्रमाणे ( असुरकुभारानी नेभन ) સ્તનિતકુમાર પન્તના દેવો પણ ચાર કરણ દ્વારા જ અનુભવ કરે છે. એટલે } असुरङ्कुभार, नागडुभार, सुवर्ण कुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, ઉદધિકુમાર, દિશાકુમાર, પવનકુમાર, અને સ્તનિતકુમાર, એ ભવનપતિ દેવો પણ ચાર કરશેા વડે જ સુખરૂપ શાતાવેદનાનું વેદન કરે છે. તેને અકરણ દ્વારા સાતાવેદનાને અનુભવ કરતા નથી.
( पुढविकाइयाण एवमेव पुच्छा ) हे अहन्त ! पृथ्वीट्ठाय लवोना विष ચમાં પશુ હું એજ પ્રકારના પ્રશ્ન પૂછવા માગુ છું–શું પૃથ્વીકાય જીવો કરણ દ્વારા શાતાવેદના અને અશાતાવેદનાને અનુભવ કરે છે, કે અકરણ દ્વારા તેના અનુભવ કરે છે?
આ પ્રશ્નને જવાખ આપતા મહાવીર પ્રભુ તેમના વિષયમાં કેટલીક विशेषतानुं प्रतिपादन ४२ छे - ( नवरं इच्चेएणं सुभासुभेण करणेण पुढवीकाइया