________________
प्रमैयचन्द्रिका टीका श० ६ उ०१ सू० १ वेदनानि रास्वरूपनिरूपणम् ७७७ खिलीभूतानि भवन्ति, संप्रगाढामपि च तां ते वेदनां वेदयमाना नो महानिर्जराः नो वा महापर्यवसाना भवन्ति । तथा चात्रापि ' गाढीकृतानि' इत्यादिविशेषणचतुष्टयेन दुष्परिशाटनीयानि भवन्ति, इति प्रतिपादितम् ।।
अथ खञ्जनरागरक्तवस्त्रविषये पृष्टो गौतम आह-'भयवं ! तत्थ जे से वत्थे खंजणरागरत्ते से णं वत्थे सुधोयतराए चेब, मुवामतराए चेव, सुपरिकम्मतराए चेच' हे भदन्त ! तत्र तयोः कर्दमरागरक्तखक्षनरागरक्तयोः वस्त्रयोर्मध्ये यत् तद् वस्त्रं खानरागरक्तं पतङ्गरागेण रजितं तद् वस्त्रं सुधौततरकं चैव सुमक्षालिततरं स्यात् , सुवाम्यतरकंचैव सुत्याज्यकलङ्कं स्यात् , सुपरिकर्मतरं चैव-अनायासचि(दृढ़ता से आत्मा में लगे हुए ) होते हैं तथा इसी कारण जो नारक जीव भयङ्करसे भी भयङ्कर वेदनाको भोगा करते हैं-ऐसे वे नारक जीव महानिर्जरावाले नहीं होते हैं और न महापर्यवसानवाले ही होते हैं। यहां पर " गाढीकृतानि" आदि चार विशेषणों द्वारा यह समझाया गया है कि उन नारक जीवों के पापकर्म दुष्परिशाटनीय होते हैं। __अब खंजनरागसे रक्त हुए वस्त्र के विषय में प्रभु द्वारा पूछे गये गौतम 'ने उनसे कहा-(भयवं! तत्थ जे से वस्थे खंजणरागरस्त से णं वत्थं सुधो. यतरोए चेव,सुवामतराए चेव सुपरिकम्मतराए चेव) हे भगवन् ! जोवस्त्र खंजनराग से-पतङ्गराग से रंगा हुआ होता है अर्थात्-कर्दमराग और पतंगराग से रंगे हुए वस्त्रों के बीच में जो पतंगराग से रँगा गया वस्त्र है-वह सुधौततरक होता है-अच्छीतरह से धोया जा सके ऐसा होता (દઢ રૂપે આત્મામાં લાગેલા) હોય છે, અને જે પાપકર્મોને કારણે નારક છે ભયંકરમાં ભયંકર વેદનાને ભગવતા હોય છે, એવા તે નારક છે મહાનિજ રાવાળા અને મહાપર્યવસાનવાળા (કર્મોને સદંતર ક્ષય કરનારા) હેતા નથી. સૂત્રમાં વપરાયેલાં “ગાઢીકૃત” આદિ ચાર વિશેષણે દ્વારા એ સમજાવવામાં આવેલ છે કે તે નારક છનાં પાપકર્મો દુષ્પરિશાટનીય (જેને ક્ષય મહા મુશ્કેલીએ કરી શકાય તેવાં) હોય છે.
ખંજન રાગથી રક્ત એવા વસાના વિષયમાં જે પ્રશ્ન મહાવીર પ્રભુ દ્વારા ५७पामा माव्य तो तेना नपाम३२ गौतम स्वामी ४ छ-(भयव ! तत्थ जे से वत्थे खंजणरागरत्ते से णवत्थं सुधोयतराए चेव, सुवामतगए चेव, सुपरिकम्मतराए चेव) प्रसी, २ पसने म रायी (पत रागथी) રંગેલું હોય છે એટલે કે કમરાગ (કીચડ) અને પતંગરાગથી રંગેલા વસ્ત્રોમાંથી જે વસ્ત્ર પતંગરાગથી રંગેલું હોય છે તે સુધૌતતરક (સુગમતાથી