________________
भगवती सूत्रे 'वासा ' वर्षाणाम् ' पढमे समये ' प्रथमः समयः ' पडिवज्जइ ?' प्रतिपद्यते किम्? यस्मिन् समये जम्बूद्वी पस्य दक्षिणोत्तर मागे वर्षाकालस्यारम्भो भवति तस्मिन् समये मन्दराचलस्य पूर्वपश्चिमभागे वर्षाकालस्यारम्मो भवति किम् ? इति प्रश्नः ।
भगवानाह - 'हंता, गोयमा !' हे गौतम ! हन्त, सत्यस्- ' जया णं' यदा खलु 'जंबुटीचे दीवे ' जम्बूद्वीपे द्वीपे दाहिणडे' दक्षिणार्थे 'वासाणं' वर्षाणाम् ' पढमे समए ' प्रथमः समयः ' पडिवज्जइ ' प्रतिपद्यते ' तह चेत्र जाव - पडिवज्जइ ' तथा चैव त्वदुक्तरीत्या यावत् - प्रतिपद्यते यावत्करणात् ' तदां खलु उत्तरार्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते, यदा खलु उत्तरार्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्य - पश्चिमे अनन्तर पुरस्कृतवर्ती समय उस समय में (वासा) वर्षा का (पढमे समए) प्रथम समय ( पडिवज्जइ ) होता है क्या ? अर्थात् जिस समय में जंबूद्वीप के दक्षिण उत्तरभाग में वर्षाकाल का आरंभ होता है, उस समय में मन्दराचल के पूर्वपश्चिम भाग में वर्षाकाल का आरंभ होता है क्या ? इस प्रश्न का उत्तर देते हुए प्रभु गौतम से कहते हैं कि- ( हंना गोयमा ) हाँ, गौतम ऐसा ही होता है ( जया णं ) जब (जंबुद्दीवे दीवे) जंबूद्वीप नाम के at में (दाहिणडे) दक्षिणार्ध में ( वासा णं ) वर्षाकाल का ( पढमे समए) प्रथम समय ( पडिवज्जह ) होता है (तह चेव जाव पडिवज्जर) उसी तरह से तुम्हारी कही हुई रीति के अनुसार यावत् होता है । यहां ( यावत् ) पद से ( तदा खलु उत्तरार्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते, यदा खलु उत्तरार्धेऽपि वर्षा प्रथमः समयः प्रतिपद्यते, तदा जंबूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्यपश्चिमे अनन्तरपुरस्कृत समये वर्षा ऋतु (पढमे समए पडिव्यज्जइ १) प्रथम सभय होय छे ? गोट है न्यारे જબૂદ્બીપના દક્ષિણ અને ઉત્તર ભાગમાં વર્ષાઋતુના પ્રાર`ભ થાય છે, એજ સમયે શું મદાચલના પૂર્વ અને પશ્ચિમ ભાગમાં પણ વર્ષાઋતુના આરભ થાય છે ?
भहावीर अनुभवाण भाये छे - ( हंता, गोयमा ! ) डा, गौतम ! गोर्बु o ने छे - ( जयाण ) क्यारे ( ज बुद्दीवे दीवे) शूद्वीप नामना द्वीपसां ( दाहिणइढे ) दृक्षिणार्धभां ( वाखाणं ) वर्षाऋतुना ( पढमे समए पडिवज्जइ ) अथम सभय होय छे, ( तहचैव जाव पडिवज्जइ ) त्यारे उत्तरार्धभां पशु वर्षा ઋતુને પ્રથમ સમય હાય છે અને જયારે જ ખૂદ્વીપના ઉત્તરામાં વર્ષાકાલના પ્રારંભ થાય છે, ત્યારે જ સ્મૃદ્વીપના મહેર પર્વતના પૂર્વ અને પશ્ચિમ ભાગમાં पाशु वर्षाना प्रारंभ थाय छे. ' जाव' पद्दथी संग्रह ४रायेा सूत्रपाहनो अर्थ
પણ અહીં આપી દીધા છે. ( અનન્તર પુરસ્કૃત સમય) એટલે કે બિલકુલ