________________
भगवती एवं महावेदनस्य अत्यन्त दुःख युक्तस्य जीवस्य, अल्पवेदनस्य अल्पदुःखयुक्तस्य च जीवस्य मध्ये किम् सः जीवः श्रेयान् ? उत्तमो वर्तते यः प्रशस्तनिर्जरकः ? कल्याणानुवन्धः निर्जरावान् भवति ? इति द्वितीयः प्रश्नः भगगनाह-'हंता, गोयमा ! जे महावेयणे एवं चेव त्ति, हे गौतम ! हन्त, सत्यम् , यो महावे. दनो भवति स एवमेव-महानिर्जरको भवति, यश्च महानिर्जरका, स महावेदनो भवति, इति प्रथमप्रश्नस्योत्तरम् । अत्रमहोपसर्गकाले भगवान् महावीर उदाहरणम् । महावेदनस्य अल्पवेदनस्य च मध्ये प्रशस्तनिर्जरावान् कल्याणानुवन्धनिर्जरावान् जीवः श्रेयान् भवति, इति द्वितीयप्रश्नोत्तरम् अत्रापि उपसर्गानुपसर्गावस्थामावेयणस्स य अपवेयणरस य सेए जे पसत्थनिज्जराए ) जो महोवेदना से-अत्यन्त दुःखसे-युक्त है ऐसे जीवके और जो अल्पवेदनासे युक्त है ऐसे जीव के बीच में क्या वह जीव उत्तम होता है जो कल्याणानुबंधी निर्जरा वाला होता है ? इसके उत्तर में प्रभु कहते हैं (हंता, गोयमो) हां गौतम ! (जे महावेयणे एवं चेत्र ति) यह बात सत्य है-जो जीव महावेदना वाला होता है वह महानिर्जरोवाला होता है। और जो जीव महानिर्जरावाला होता है वह महावेदनावाला होता है-इस प्रकार से यह प्रथम प्रश्न का उत्तर है-इस विषय में महा उपसर्ग के समय में-भगवान महावीर का उदाहरण समझना चाहिये। महावेदनावाले
और अल्पवेदनावाले जीव के बीच में प्रशस्तनिर्जरावाला-कल्याणानु. बंधी निर्जरा वाला जीव श्रेष्ठ-उत्तम होता है इस प्रकार का यह द्वितीय प्रश्न का उत्तर है-यहां पर भी उपसर्ग और अनुपसर्ग अवस्था को
"महावेयणस्स य अप्पवेयणस्स य सेए जे पसत्थनिज्जराए " मडाव:નાથી યુક્ત (અત્યંત દુખથી ચુક્ત) જીવ અપવેદનાથી યુક્ત જીવમાંથી શું એ જીવ ઉત્તમ હોય છે કે જે કલ્યાણાનુબંધી નિરાવાળો હોય છે?
गौतम स्वाभान प्रश्नन। नाम मापता महावीर प्रभु ४३ छ-"हता गोयमा !" , गौतम ! (जे महावेयणे एवं चेव त्ति ) ये बात साथी છે કે જે જીવ મહાદનાવાળો હોય છે, તે મહાનિ જેરાવાળો હોય છે. આ પહેલા પ્રશ્નનો ઉત્તર છે. આવિ ષયમાં ભગવાન મહાવીરે સહન કરેલા મહા ઉપસર્ગોનું દૃષ્ટાંત આપી શકાય.
બીજા પ્રશ્નનો ઉત્તર-મહાદનાવાળા અને અ૫વેદનાવાળા જીવોની અપેક્ષાએ પ્રશસ્ત-નિર્જરાવાળા (કલ્યાણાનુબંધી નિર્જરાવાળો) જીવ શ્રેષ્ઠ હોય છે. અહીં પણ ઉપસર્ગ અને અનુપસર્ગ અવસ્થાને આધારે મહાવીર પ્રભુનું ઉદાહરણ આપી શકાય તેમ છે. હવે ગૌતમ સ્વામી મહાવીર પ્રભુને ત્રીજો પ્રશ્ન પૂછે છે