________________
पटे
...
भगवती
अहिगरणि आउडेमाणे महया महया सदेणं, महया महया घोसेणं, महया महया परंपराघाएणं णो संचाएइ तीसे अहिगरणीए केई अहावायरे पोग्गले परिसाडित्तए, एवामेवगोयमा! नेरइयाणं पावाई कम्माइं गाढीकयाई, जाव-णो महापजवसाणा भवंति । भयवं ! तत्थ जे से वत्थे खंजणरागरते से णं वत्थे सुद्धोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव । एवामेव गोयमा ! समणाणं निगंथाणं अहावायराई कम्माई सिढिलीकयाई, निट्रियाई कडाइं विप्परिणामियाई खिप्पामेव विद्वत्थाई भवंति, जाव तियं तावतियं पि ते वयणं वेएमाणा महानिज्जरा, महापज्जवसाणा भवति। से जहा नामए केइ पुरिसे सुकं तणहत्थयं जायतेयंसि पक्खिवेज्जा, से पूणं गोयमा ! से सुकं तणहत्थए जायतेयसि पक्खित्ते समाणे खिप्पामेव मसमसाविजइ ? हंता, मसमसाविज्जइ। एवामेव गोयमा ! समणाणं निग्गंथाणं अहावायराइं कम्माई, जावमहापजवसाणा भवंति। से जहा नामए केइ पुरिसे तत्तंसि अयकवेल्लयसि उदगवि, जाव-हता, विद्धंसं आगच्छइ । एवामेव गोयमा ! समणाणं निग्गंथाणं, जाव - महापज्जवसाणा भवंति, से तेणट्रेणं जे महावेयणे से महानिजरे जावपसत्थनिजराए ॥सू० १॥
छाया-तद् नूनं भदन्त ! यो महावेदनः स महानिर्जरः यो, महानिर्जरः स महावेदनः, महावेदनस्य च, अल्पवेदनस्य च स श्रेयान् यः प्रशस्तनिर्जरका ?