________________
-
-
--
main
प्रमेयवन्द्रिका टीका ६ उ०१ सू० १ वेदननिरूपनिरूपणम् ७५७
वेदना-निर्जरा-वक्तव्यता महावेदनां महानिर्जरां च स्वरूपतः फलतश्च निरूपयितुमाह 'से गुणं भंते' इ०
मूलम्-से गूणं भंते ! जे महावेयणे से महानिजरे, जे महानिजरे से महावेयणे, महावयणस्स य, अप्पवेयणस्त य से सेए जे पसत्थनिजराए ? हंता, गोयमा ! जे सहावेयणे एवं चेव । छटि-सत्तमासु णं भंते! पुढवीसु नेरइया महावेयणा? हंता महावेयणा तेणंभंते! समणेहिंतोनिग्गंथेहिंतोमहानिज्जरतराहीगोयमा! णो इणहे समहे । से केणटेणं भंते ! एवं वुच्चइ-जे महावेयणे, जाव-पलस्थनिजराए ?गोयमा ! से जहा नामए दुवे वत्था सिया, एगेवत्थे कदमरागरत्ते,एगे वत्थे खंजणरागरते,एएसिणं गोयमा! दोण्हं वत्थाणं कयरे वत्थे दुद्धोयतराए चेव, दुवामतराए चेव, दुप्परिकम्मतराए चेव, कयरे वा वत्थे सुद्धोयतराए चेव, सुवामतराए चेव, सुपरिकम्मतराए चेव, जे वा से वत्थे कहमरागरते, जे वा से वत्थे खंजणरागरत्ते? । भयवं ! तत्थ णं जे वत्थे कद्दमरागरत्ते, से णं भंते ! वत्थे दुद्धोयतराए चेव,दुवामतराए चेद, दुप्परिकम्मतराए चेव । एवामेव गोयमा ! नेरइया. णं पावाइं कम्माई गाढीकयाई, चिकणीकयाई, सिलिहीकयाई, खिलीभूयाइं भवंति, संपगाढं पि य णं ते वेयणं वेएमाणाणो महानिजरा, नो महापज्जवलाणा भवंति से जहा वा केह पुरिसे करने वाला अन्ययूथिक नामका १० वां उद्देशक है। इस प्रकार ये १० दस उद्देशक इस छठे शतक में कहे गये हैं। કીર્થિની વક્તવ્યતાનું નિરૂપણ કર્યું છે તેથી તેને “અન્યમૂથિક' ઉદ્દેશક કહ્યો છે. આ પ્રકારના દસ ઉદ્દેશાઓ આ છઠ્ઠા શતકમાં છે.