________________
मारा
यनिका डी० शं० ५ १० ९ सू० ५ देवलोकनिरूपणम् . २१ न कुरुत । 'तएणं ते पासावञ्चिज्जा थेरा भगवंती जाव-चरमेहिं उस्सासनिस्सासेहिं सिद्धा' ततस्ते पार्श्वपत्यीया:-पार्थशिष्यशिष्याः स्थविराः भगवन्तः यावत् चरमैरुच्छ्वास-निश्वासैः सिद्धाः संजाताः 'जाव-सम्बदुक्खप्पहीणा, अत्थेगइया देवलोएमु उववन्ना' यावत्-सर्वदुःखप्रहोणाः सर्वदुःखरहिताः अस्त्येके अवशिष्टशुभकर्माणः अन्यतमाः केचिद् स्थविरा देवलोकेषु देवरूपेण उत्पन्नाः देवाः संजाता इत्यर्थः प्रथमयावत्करणात् संलेखनादिकं कृत्वा, इत्यादि संग्राह्यम् । द्वितीययावस्करणात् 'बुद्धा मुक्ता परिनिर्वाता' इति संग्राह्यम् ॥ सू० ४ ॥
देवलोकवक्तव्यता पूर्व देवलोकेषु उत्पन्ना इत्युक्तम् अतो देवलोकं निरूपयितुमाह- कइविहाणं __ भंते ' इत्यादि।
मूलम्-काविहा णं भंते ! देवलोगा पन्नता ? गोयमा! चउबिहा देवलोगा पन्नत्ता, तं जहा-भवणवाली-वाणमंतरजोतिसिय-वेमाणिय-भेयेणं । भवणवासीवाणमंतरा अट्टविहा, उचित नहीं है । (तएणं ते पासावच्चिज्जा थेरा भगवंतो जाव चरमेहिं उस्तासनिस्सासेहिं सिद्धा) इसके बाद वे पार्थापत्यीय स्थविर भगवंत यावत् अंतिम श्वासों से सिद्ध हो गये (जाव सव्वदुक्खप्पहीणा) यावत् वे समस्त दुःखों से रहित हो गये तथा कितनेक स्थविर ऐसे भी थे कि जिनका शुभकर्म अवशिष्ट था सो वे देवरूप से देवलोकों में उत्पन्न हो गये। यहां पहिले यावत् पद से (संलेखनादिक करके) इत्यादि पाठ ग्रहण किया गया है और द्वितीय यावत्पद से (वुद्धा, मुक्ता, परिनिर्वाता) ऐसा पाठ ग्रहण किया गया है। सू०४॥ नही. (तएण' ते पासाविञ्चिज्जा थेरा भगवतो जाव चरमेहिं उत्सासनिस्सासेहि सिद्धा) त्या२मा यमहानत३५ धमनी सयम पू४ माराधना शन તે પાર્શ્વનાથ ભગવાનના કેટલાક શિષ્ય સ્થવિર ભગવતે (યાવત) અંતિમ श्वासया सिद्धपहन पाभ्या. “जात्र सव्वदुक्खप्पहीणा" (यात्) तेमा સમસ્ત દુખેથી રહિત થઈ ગયા, તથા કેટલાક સ્થવિર એવા પણ હતા કે જેમનાં શુભ કર્મ અવશિષ્ટ (બાકી) હતાં. એવા સ્થવિરે દેવલોકમાં દેવपर्याय उत्पन्न थया. सही पडसा " यावत् " पथी " सलेमना माह
रीने " त्याला अडश राय छ, मने भी “ यावत् " ५४थी “बुद्धा, मुका, परिनिर्वाता" मा 48 अजय राय छे. ॥ सूत्र ४॥