________________
Goo
भगवती
पन्नाय तं जहा - समया इवा, जाव-उस्सप्पिणी इ वा. से तेणट्टेणं॰ । भवणवइ वाणमंतर - जोइस-- वेमाणियाणं जहा -- रइयाणं ॥ सू० ३ ॥
छाया - अस्ति खलु भदन्त ! नैरयिकाणां तत्रगतानाम् एवं प्रज्ञायते, तद्यथासमया इति वा, आवलिका इति वा, यावत् अवसर्पिणी इति वा, उत्सर्पिणी इति वा ? । नायमर्थः समर्थः ! तत् केनार्थेन यावत् समया इति वा, आवलिका इति वा यावत् अवसर्पिणी इति वा, उत्सर्पिणी इति वा ? । गौतम ! इह तेषां मानम्, नैरयिक आदि समयज्ञान वक्तव्यता-'अस्थि णं भंते ! ' इत्यादि ।
सूत्रार्थ - ( अस्थि णं भंते । नेरइयाणं तत्थगया णं एवं पन्नायएतं जहा - समयाइ वा, आवलिया वा जाव ओसप्पिणीइ वा उस्सप्पिits वा ) हे भदन्त ! वहां नरक में गये हुए स्थित रहे नारक जीवों के द्वारा ऐसा जाना जाता है क्या ( तं जहा ) जैसे- कि यह समय है, यह आवलिका है यावत् यह अवसर्पिणी काल है, यह उत्सर्पिणीकाल है ? ( णो इण सम) हे गौतम । यह अर्थ समर्थ नहीं है। अर्थात् नारक जीव समय आदि को जानते नहीं हैं । ( से केण्डेणं जाव समयाह चा आवलियाइ वा ओसप्पिणीइ वा उस्सप्पिणीइ वा ) हे भदन्त । ऐसा आप किस कारण से कहते हैं कि नारक जीव जो कि वर्तमान से नरकगति में हैं यावत् समय को आवलिका को अवसर्पिणी काल को, નારકાદિ જીવાના સમયજ્ઞાનની વક્તવ્યતા——
"erfequi à" Suile
सूत्रार्थ -- ( अत्थिर्ण भंते! नेरइयाणं तत्थगयाण एवं पन्नायए - तं जहासंमयाइ वा, आवलियाइ वा जाव ओसप्पिणीइ वा उत्सप्पिणीइ वा ? ) डे लहन्त ! નરક સ્થાનામાં ગયેલા નારક જીવા દ્વારા એવું કેવી રીતે જાણી શકાય છે ( त 'जहा ) ङे गा समय छे, या भावसिा छे, आा अवसर्पिणी आज छे, मा उत्सर्पिली आज छे ? ( णो इण े समट्ठे ) हे गौतम! खेदुं जनतुं नथी. भेटले नार5 लवोने सभयाहितुं ज्ञान ( लान ) होतुं नथी. ( से केणट्टेणं जाव समयाइ वा, आवलियाइ वा, ओखप्पिणीइ वा, उस्सप्पिणीइ वा ) હે ભદન્ત ! આપ શા કારણે એવું કહેા છે કે નરક ગતિમાં ગયેલા નારક જીવેને સમય, આવલિકા, અવસર્પિણી કાળ, ઉત્સર્પિણી કાળ આદિનું જ્ઞાન होतुं नथी ? (गोयमा ! ) हे गौतम ! ( इह तेखिमाण, इह देखि प्रमाण, इह्