________________
प्रालिका टो० २०५ २९३ नैयिकालीनो समयादिशानिरूपणम्.६६९ न्तर-ज्योतिषिक-वैमानिकः, यथा असुरखुमारा उक्ताः तथा वक्तव्याः, तथा च अमुरकुंमारागां प्रकाश वदेव वानव्यन्तरादीनामपि वैमानिकदेवपर्यन्तानां प्रकाश एव, नो अन्धकारो भवति, तदाश्रयादीनां भास्वरत्वेन अन्धकारस्य संभवा भावात् ।। सू० २॥
पुद्गलानां द्रव्यतया तद् विचारानन्तरं कालद्रव्यविचारमाह'अस्थि णं भंते ! ' इत्यादि ।
मूल-अस्थि णं संते ! नेरइयाणं तत्थगयाणं एवं पन्नायए, तं जहा--लमया इ वा, आवलिया इ वा, जाव-ओसप्पिणी इवा, उस्सप्पिणी इवा ?। णो इणटे संमहे । से केणट्रेणं जावसमया इवा, आवलिया इवा,जाव ओसप्पिणी इबा, उस्सप्पिणी इवा, ? गोयमा ! इहं तेलिं माणं, इहं तेसिं पमाणं, इहं तेसिं एवं पन्नायए, तं जहा-समया इवा,जाव- उस्लप्पिणी इवा, से तेणडेणं । जाब-नो एवं पन्नायए, तं जहा-समया इवा, जाव उस्सपिणी इ वा एवं जाव-पंचिंदियतिरिक्खजोणियाणं । अत्थिणं भंते ! मणुस्साणं इहगयाणं एवं पन्नायए, तं जहा-- समया इवा, जाव-उस्लप्पिणी इवा ?, हंता अस्थि ! से केणटेणं ? । गोयमा ! इह तेसिं माणं, इह तेसिं पमाणं, एवं उसी प्रकार से वानव्यंतर, ज्योतिषिक और वैमानिक देवों का भी समकोश ही जानना चाहिये सान्धकार नहीं । क्यों कि इनके रहने के विमान रूप आश्रय आदि सब भास्वर स्वभाव वाले होते हैं। अत: वहां अंधकार का नाम भी नहीं मिलता है । सू०२॥ આશ્રયસ્થાનને પ્રકાશ યુક્ત જ દર્શાવવામાં આવ્યાં છે, એવી જ રીતે વાન વ્યન્તર, તિષિક અને વૈમાનિક દેવાનાં આશ્રયસ્થાને પણ પ્રકાશ યુક્તજ સમજવા. અંધકાર યુક્ત સમજવા નહીં. કારણ કે તેમને રહેવાનાં વિમાન આદિ આશ્રયસ્થાને ભાસ્વર (પ્રકાશ યુક્તતા) સ્વભાવવાળાં જ હોય છે. તેથી ત્યાં અંધકારનું નામ પડ્યુ હોતું નથી. તું સૂત્ર ૨