________________
६८९
भगवतीले प्रकाशान्धकारवक्तव्यता पुद्गलाधिकारात् तद्विशेपवक्तव्यतामाह-' से पूर्ण भंते ' इत्यादि ।
मूलम्-से गूणं भंते ! दिया उज्जोए, राई अंधयारे ? हंता, गोयमा ! जाव-अंधयारे, । से केणद्वेणं०? गोयमा! दिया सुभा पोग्गला, सुभे पोग्गलपरिणामे, राई असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणटेणं०। नेरइयाणं भंते ! किं उज्जोए, अंधयारे ? गोयमा ! नेरयाणं णो उज्जोएअंधयारे।से केणटेणं०। गोयमा ! नेरइयाणं असुभा पोग्गला, असुभे पोग्गलपरिणाने, से तेणट्रेणं० । असुरकुमाराणं भंते ! किं उज्जोए, अंधयारे ? गोयमा ! असुरकुमाराणं उज्जोए, णो अंधयारे।, से केणट्रेणं० । गोयमा ! असुरकुमाराणं सुभा पोग्गला, सुभे पोग्गलपरिणाम से तेणटेणं० । जाव-थणियकुमाराणं। पुढविकाइया जाव-तेइंदिया जहा नेरइया । चउरिदियाणं भंते ! किं उज्जोए, अंधयारे ? गोयमा ! उज्जोए वि, अंधयारे वि, से केणट्रेणं० । गोयमा ! चउरिदियाणं सुभाऽसुभा य पोग्गला, सुभा-ऽसुभे य पोग्गलपरिणामे,से तेणटेणं । एवं जाव मणुस्साणं। वाणमंतरजोइस-वेमाणिया जहा असुरकुमारा ॥ सू० २॥ नगर (पृथिवी आदि रूप ही है) इस तरह से कहा जा सकता है। यहां पर भी यावत् शब्द से 'टंक आदिसे लगाकर भांड पर्यन्त का पाठ गृहीत हुआ है ।। सूत्र १॥
કારણે મેં એવું કહ્યું છે કે “રાજગૃહ નગર પૃથ્વી આદિ રૂપ જ છે,” આ शत ४ही. य छ. मी ५y “जाव" ५४थी " थी मां पय-तना" પાહ ગ્રહણ કરાવે છે. એ સૂત્ર ૧ /