________________
refer टीटा ० ५ ० ९ ० १ राजगृहनगरस्परूपनिरूपणम् ६२७ हिंति पच्चइ' पृथिवी जीवा इति च जीवरूपाणि, अजीवा इति च- अजीव रूपाणि नगर राजगृहं वर्तते । अथ च राजगृहस्य सजीवाजीवस्वभावतया प्रसिद्धत्वात मगधदेशान्तर्वर्तिसचेतनाचेतनरूपेण प्रतीतं राजगृहं नगरं पृथिवी इति व्यपदिश्यते । तथा 'जाब - सचित्ता-चित्त-मीसियाई दव्वाई, जीवा इ य, अजीवा इ य, नयरं रायहिं ति पच्चर' यावत् - सचित्ता - ऽचित्त- मिश्रितानि द्रव्याणि जीवा इति च - जीवरूपाण्यपि अजीवा इति च - अजीवरूपाण्यपि वर्तन्ते, अतस्तानि राजगृहं नगरमिति मोच्यते, राजगृह नगरस्यापि मगधदेशान्तर्वर्तिनः प्रदेशविशेषस्य सजीवाजी व स्वभावतया प्रसिद्धत्वादिति प्रतिपादितमेव ! तदुपसंहरन्नाह - ' से तेणद्वेर्ण तं चैव ' तत् तेनार्थेन तदेव राजगृहं नगरं पृथिव्यादिरूपमेव व्यपदिश्यते, इत्यर्थः । यावत्करणात् शङ्कादितः भाण्डपर्यन्तं संग्राह्यम् ॥ सू० १ ॥
1
स्वभाववाला है यह बात प्रसिद्ध है । यह राजगृह नगर मगधदेश के भीतर आया हुआ एक प्रदेश है । यह प्रदेश जीवाजीव स्वभावरूप है। इस लिये जीव स्वभावरूप पृथिवी राजगृह नगर है इस प्रकार से राजगृह नगर के व्यवहार करने में किसी भी प्रकार की बाधा नहीं आ सकती है। तथा (जाव सचित्ताचित्तमीसियाई दव्वाई, जीवाइय अजीवाइय नरं रायगिहं ति पच्चइ ) सचिन्तद्रव्य, अचित्तद्रव्य, मिश्र द्रव्य, जिवरूप ये सब उस राजगृह नगर में रहते हैं-इस कारण ये सब राजगृह नगर है - ऐसा कहने में भी कोई बाधा नहीं है क्यों कि
यह प्रकट ही कर दिया गया है कि राजगृह नगर मगध देशान्तरवर्ती एक प्रदेशरूप है और यह प्रदेश जीव अजीव स्वभावरूप है । (से तेणहर्ण तं चैव ) इस कारण हे गौतम! मैंने ऐसा कहा है कि वह राजगृह
વાળું છે, એ વાત પ્રસિદ્ધ છે. આ રાજગૃહ નગર મગધ દેશમાં આવેલે એક પ્રદેશ છે. તે પ્રદેશ જીવાજીવ સ્વભાવરૂપ છે. તેથી જીવાજીવ સ્વભાવ
રૂપે પૃથ્વી રાજગૃહ નગર છે, એવુ કહેવામાં કોઇ પણ પ્રકારના ખાધ (વાંધા) सलवी शहुतो नथी. तथा ( जाव सचित्ताचित्तमीसियाई दव्वाई, जीवाइ य अजीवाइ य नयर' रायगिद्द ति पच्चइ ) सन्ति द्रव्य, अथित्त द्रव्य भने મિશ્ર દ્રવ્ય પણ જીવાજીવ સ્વભાવ રૂપ છે. તે સઘળાં દ્રયૈા પણ રાજગૃહ નગરમાં રહેલાં છે, તે કારણે તે દ્રવ્યેને રાજગૃહ નગર રૂપ કહેવામાં કઇ બાધા નડતી નથી. એ વાત તેા પહેલાં પ્રકટ કરવામાં આવી ગયેલી છે કે રાજગૃહ નગરે મગધ દેશની અંદર આવેલા એક પ્રદેશ રૂપ છે, અને તે महेश: छष_अलव स्वभाव ३५ छे, “से तेणट्ठेण त' चैव " गीत ! ते