________________
-
-
प्रमेयचन्द्रिका टीका श० ५ उ० ९ ० १ राजगृहनगरस्वरूपनिरूपणम् .६८३
टीका-'तेणं कालेणं, तेणं सभएणं राजगिहं नाम नयरं होत्था जाव-एवं वयासी' तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरम्-आसीत् यावत्-तत्र श्रमणस्य भगवतो महावीरस्य अन्तेवासी गौतमः यावत्-पर्युपासीनः एवं वक्ष्यमाणप्रकारेण अवादीत्-अपृच्छत् किं इंदं भंते ! नवरं रायगिह ति पयुच्चइ' हे भदन्त । इदं राजगृहं राजगृहनाभकं नगरमपि यत् वर्तते, तत् किम् मोच्यते, किम् वस्तु उच्यते।। 'किं पुढवीनगरं रायगिहं ति पवुच्चइ?' किम् राजगृहं नगरं पृथिवी इति प्रोच्यते-कथ्यते? अथवा 'आऊ नयरं रायगिहं ति पवुच्चइ ' राजगृहं नगरम् आपः जलम् इति ____टीकार्थ--पहिले ऐसा कहा गया है कि समस्त वस्तु उपचय अपचय रूप है। इसी प्रसङ्ग को लेकर यहां राजगृह आदि के स्वरूप को निरूपण करने के लिये सूत्रकार ने इस नौवे उद्देशक का प्रारंभ किया है। (तेणं कालेणं तेणं समएणं) इत्यादि उस. काल उस समय में (रायणिहं नाम नयरं होत्था) राजगृह नाम का नगर था (जाव एवं क्यासी) उसमें श्रमण भगवान महावीर के अन्तेवासी गौतम ने यावत् प्रभु की पर्युपासना करते हुए उनसे इस प्रकार कहा-पूछा--(किं इदं भते ! नयरं रायगिहं ति पवुच्चह) हे भदन्त ! यह जो राजगृह नामका नगर है-सो आप (राजगृह) इस शब्द से किस को राजगृह नगर कहते हैं ? अर्थात् राजगृह नगर ऐसा जो नाम है सो यह नाम किस पदार्थ का है ? (किं पुढवी नयरं रायगिहंति पच्चह) क्या यहां की पृथिवी का नाम राजगृह नगर है, अथवा (आउ नयरं रायगिहं ति पवुच्चइ)
ટીકાર્યું—આ પહેલાના પ્રકરણમાં એવું કહેવામાં આવ્યું છે કે સમસ્ત વસ્તુ ઉપચય અપચયરૂપ છે. તેના અનુસંધાનમાં અહીં રાજગૃહ નગર આદિના સ્વરૂપનું નિરૂપણ કરવાને માટે સૂત્રકારે આ નવમે ઉદ્દેશક શરૂ કર્યો છે (वेणं कालेणं तेण समएण) ते णे मन त समये (रायगिह नाम नयर' होत्था) नामे नगर त. (जाव एवं पयासी) ते नाभा वि. જમાન શ્રમણ ભગવાન મહાવીરને તેમના શિષ્ય ગૌતમ સ્વામીએ વંદણા નમસ્કાર કરીને આ પ્રમાણે પ્રશ્ન પૂછ–
(किं इदं भते ! नयर रायगिह' ति पवुच्चइ १) महन्त ! " " અવા શબ્દ દ્વારા આપ કેને રાજગૃહ નગર કહે છે ? એટલે કે “ રાજગૃહ नगर " मेरे नाम छ, त या महानु नाम छ ? (कि पुढवी नयर रायगिह ति पवुच्चह१) शुभही २ पृथ्वी छ तनुं नाम RAM नगर छ। मथा (आउ नयर रायगिह वि पवुच्चइ १) शुम 2 छ