________________
-
५८२
भगवतीस गृहमिति पोच्यते, यावत्-सचित्ता-ऽचित्त-मिश्रितानि द्रव्याणि नगरं राजगृहमिति मोच्यते । तत् केनार्थेन ? गौतम ! पृथिवीजीवा इति च, अजीवा इति च, नगरं राजगृहम् इति पोच्यते, यावत्-सचित्ता-ऽचित्त-मिश्रितानि द्रव्याणि, जीवा इति च अजीवा इति च, नगरं राजगृहमिति पोच्यते, तत् तेनार्थेन तदेव ।।०१॥ पर भी कहना चाहिये-यावत् सचित्त अचित्त और मिश्र द्रव्या इनका नाम राजगृह नगर है ? (गोयमा ! पुढची विनयरं रायगिहं ति पचुच्चह, जाव सचित्ताचित्तमीसियाई दवाई नयरं रायगिहं ति पवुच्चइ) हे गौतम ! पृथिवी भी रोजगृह नगर कही जा सकती है, यावत् सचित्त. द्रव्य, अचित्तद्रव्य, मिश्रद्रव्य भी राजगृह नगर कहा जा सकता है। (से केणटेणं गोयमा ! पुढची जीवाइ य अजीवाइ य, जयरं रायनिहं ति पचुच्चइ जाव सचित्ताचित्तमीलियाई दवाइं जीवाइ य अजीवाइ य नयरं रायगिहं ति पवुच्चइ ) हे भदन्त ! ऐला आप किस कारणसे कहते हैं ? हे गौतम ! पृथिवी जीवरूप भी है, अजीवरूप भी है तथा सचित्त
अचित और मिश्ररूप जो द्रव्य हैं वे भी जीव अजीवरूप हैं इसलिये इन्हें राजगृह नगर इस रूपसे कह सकते हैं क्योंकि राजगृह नगर स्वयं जीव अजीवरूप है। (से लेणद्वेणं तं चेव) इस कारण मैंने ऐसा कहा है।
“એજનેશકમાં પંચેન્દ્રિય તિયાના પરિગ્રહનું જેવું વર્ણન કર્યું છે, એવું જ વર્ણન અહીં પણ કરવું જોઈએ. (વાવ) સચિત્ત, અચિત્ત भने भित्र द्रव्यातुं नाम शुश नगर छ ? (गोयमा ! पुढवी वि नयर रोयगिह ति पवुच्चइ, जाव सचित्ताचित्तमीसियाई दव्वाई नयर रायगिह ति पवुच्चइ) 8 गौतम ! यिने ५५] २०४४ ना ही शय छ, सचित्त દ્રવ્ય, અચિત્ત દ્રવ્ય, અને મિશ્ર દ્રવ્ય પર્યન્તના ઉપર્યુક્ત સમસ્ત દ્રવ્યોને ५Y APS ना२ ४ी शय छे. (से केण?णं ) 3 महन्त ! मा५ ।। ४२मे ४ छ। १ गोयमा ! पुढवी जीवाइ य अजीवाइ य, णयरंरायगिह ति पवुच्चइ जाव सचित्ताचित्तमीसियाई व्वाई जीवाइ य अजीवाइ य नयर रायगिह ति पवुच्चइ) 3 गौतम ! पृथ्वी ७१३५ ५५ छे, २५७१३५ पार છે, તથા સચિત્ત, અને મિશ્રરૂપ જે દ્રવ્ય છે તેઓ પણ જીવ અજીવરૂપ છે. તે કારણે તેમને રાજગૃહ નગર રૂપે કહી શકાય છે, કારણ કે રાજગૃહ નગર पात ७५ म१३५ छ. (से तेणद्वेणं त चेव) है गौतम ! १२