________________
भगवती
पार्श्वनाथवचनस्य प्रामाण्य प्रतिपादनम्, पार्श्वपत्यस्थविराणां महावीरस्य सर्वज्ञता प्रकटनम्, यामचतुष्टयं विहाय पञ्चयाम स्वीकरणम् । सिद्धत्वमाप्तिः, देवलोकपरिगणन च । संग्रहगाथा ! विहारः ॥
६८०
राजगृहस्वरूपवक्तव्यता
पूर्वमुपचयरूपमर्थजातमुक्तम्, तत्प्रसङ्गाद् राजगृहाद्यर्थजात स्वरूपं निरूपयितुं नवमोद्देशः प्रारभ्यते - ' तेणं कालेणं ' इत्यादि ।
मूलम् - तेणं कालेणं, तेणं समएणं रायगिहं नाम नयरं
-
जाव एवं वयासी - किं इदं भंते! नयरं रायगिहं ति पवच्चइ, किं पुढवी नयरं रायगिहंति पवुच्चड़, आऊनयरं रायगिति पच्चइ, जाव - वणस्सइ, जहा - एयणुदेसए पांचदियतिरिक्खजोणियाणं वतव्वया तहा भाणियव्वा, जाव - सचिन्ता -चित्त-मीसियाई दव्वाई नयरं रायगिर्हति पवुच्चइ ? गोयमा ! पुढवी वि नयरं० रायगिहं ति पवुच्चइ, जाव - सचित्ता-चित्त- मीसियाई दव्वाइं नयरं रायगिहं ति पच्चइ । से केणट्टेणं ? गोयमा ! पुढवी जीवाइ य, अजीवाइ य, णवरं रायगिहं ति पवुच्चइ, जाव- सचित्ताचित्त- मीसियाई दव्वाई, जीवा इ य अजीवा इ य नयरं रायगिहं ति पच्चइ, से तेणट्टेणं तं चैव ॥ सू०१ ॥
दन पार्श्वपत्य स्थविरों को महावीर की सर्वज्ञता का प्रकटन यामचतुष्टय को छोड़कर पंचयामको स्वीकार करना सिद्धत्व की प्राप्ति देवलोकों की परिगणना संग्रह गाथा बिहार ॥
પ્રતિપાદન. પાોંપત્ય સ્થવિશને મહાવીર પ્રભુની સજ્ઞતા જાણવા મળે છે. યામચતુષ્ટયને બદલે પાંચયામને સ્વીકાર–સિદ્ધત્વની પ્રાપ્તિ-દેવલેાકેાની ગણતરી सब्रड-गाथा - विहार