________________
५३
मैन्द्रका टीका ०५ उ० १ सू०३ ऋतुविशेषादिस्वरूपनिरूपणम् सिं जहा समयस्त अभिलावोतहा भाणिअव्वो । जया णं भंते! जंबुद्दीवे दीवे हेमताणं पढमे समए पडिवज्जइ० ? तहेव वासाणं अभिलावो तहेव हेमंताण वि, गिम्हाणवि भाणियव्वो, जाव, उऊए एवं एए तिष्णिवि, एएसिं तीसं आलावगा भाणियव्वा, जया णं 'भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणड्डे पढसे अयणे पडिवज्जइ, तयाणं उत्तरडे वि पढमे अयणे पडिवजह ? जहा समएवं अभिलावो तहेव अयोग वि भाणियत्व्वो, जाव-अनंतर - पच्छाकडसमयंसि पढमे अयणे पडिवण्णे भवइ, जहा अयhi अभिलावा तहा संवच्छरेण वि भाणियव्वो जुएण वि, वाससएण वि, वाससहस्सेण वि, वासस्यसहस्त्रेण वि, पुठवंगेण वि, पुव्वेण वि, तुडियंगेण वि, तुडियेण वि एवं पुवंगे, पुव्वे, तुडिअंगे, तुडिए, अडडंगे, अडडे, अवंगे, अबवे, यंगे, हुहुए, उप्पलंगे, उप्पले, पउमंगे, पउमे, नलिणंगे नलिणे, अत्थणिउरंगे, अत्थणिउरे, अउअंगे, अउए, पउअंगे, पउए, उ. अंगे, णउए. चूलिअंगे, चूलिए, सोसपहेलिअंगे सीस पहेलिया, पलिओवमेण वि, सागरोत्रमेण वि, भाणियव्त्रो, जयाणं संते ! जंबुद्दीवे दोघे दाहिणड्ढे पढमा, ओसप्पिणी पडिवज्जइ, तयाणं उत्तरडे वि पढमा ओस्सप्पिणी पडिवज्जइ, तयाणं उत्तरडे वि पढमा ओसप्पिणी पडिवज्जइ, जयाणं उत्तरड्डे वि पडिवज्जइ तयाणं जंबुद्दीवे दीवे मंदुरस्त पव्त्रयस्स पुरत्थिमेणं पच्चस्थिमेणं णेवत्थि ओसप्पिणी, नेवत्थि उस्सप्पिणी, अवsei तत्काले पण्णत्ते समण्णाउसो ! '? हंता, गोयमा ! तं चे उच्चारयव्वं जावं - समण्णाउसो ! जहा ओसप्पिर्णाए आलाओ भणिओ एवं उस्सप्पिणीए विभाणियः वो ॥ सू०३ ॥