________________
भंगवतीस्त्र द्वादशमुहूर्तात्मकरात्रिमाने पड्मुहूर्तवर्धनेन उत्कृष्टतोऽष्टादशमुहूर्ता रात्रिः सम्पद्यते इति ॥ २॥
ऋतुविशेषादि वक्तव्यतामाहमूलम्-" जयाणं भंते ! जंबुद्दीवे दीवे दाहिणड्डे वासार्ण पढमे समए पडिवज्जइ तयाणं उत्तरड्डे वि वासाणं पढमे समए पडिवजइ, जयाणं उत्तर वि वासाणं पढमे समए पडिवजइ, • तयाणं जंबुद्दीवे दीवे मंदरस्स 'पव्वयस्स पुरथिम-पच्चस्थिमेणं अणंतरपुरक्खडे समयंसि वासाणं पढमे समए पडिवज्जइ? हंता, गोयमा ! जयाणं जंबुद्दीवे दीवे संदरस्स पन्वयस्त दाहिणड्डे वासाणं पढमे समए पडिवजइ, तह चेव जाव-पडिवज्जइ, जयाणभंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमे समए पडिवज्जइ,तयाणं पञ्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ, जयाणं पच्चस्थिमेण वि वासाणं पढमे समए पडिवजइ तयाणं जाव--मंदरस्स पव्वयस्स उत्तर-दाहिणे णं अणंतरपच्छाकडसमयसि वालाणं पढमे समए पडिवन्ने भवइ ? हंता, गोयमा ! जयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं एवं चेव उच्चारेयव्वं, जाव-पडिवन्ने भवइ, एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलियाए विभाणियवो, आणपाणून वि, थोवेण वि, लवेण वि, मुहुत्तेण वि, अहोरत्तेण वि,पक्खेण वि, मासेंणवि, उऊणा वि, एएसि सव्वे
तब इस प्रकार की बारह मुहूर्त वाले दिनमान की और अठारह मुहूत्ते वाले रात्रिमान की व्यवस्था होती है । सू० २॥
સર્વબાહ્ય ૧૮૩ એકસેવ્યાસીમાં મંડળ પર જ્યારે સૂર્યનું સંચરણ થાય છે, "ત્યારે ભાર મુહૂર્તવાળે દિવસ અને ૧૮ અઢાર સુહેતવાળી રાત્રિ થાય છે.
ने