________________
traficer टी० श० ५ ३०८ ० ३ जीवादिवृद्धिद्यान्यादिनिरूपणम् ६७१
' सोपचयाः १, सापचयाः २, निरुपचय - निरपच्याः ३, एते त्रयो भङ्गा एकेन्द्रियेषु न घटते, प्रत्येकमुत्पादोद्वर्त्तनयोस्तद्विरहस्य चासद्भावादिति, सेसा जीवा चउहिं विपदेहिं भाणियच्या ' शेषाः जीवा द्वीन्द्रियादारभ्य वैमानिकपर्यन्ता एकोनविंशतिदण्डकस्थाः चतुर्ष्वपि पदेषु सोपचयादिरूपेषु भणितव्या - वक्तव्याः । एकेन्द्रियाणां दण्डक पञ्चकं विहाय शेषैकोनविंशतिदण्डकजीवेषु सोपचयादय चत्वारोऽपि भङ्गा लभ्यन्त इति भावः ।
गौतमः पृच्छति - 'सिद्धाणं पुच्छा ?' हे भदन्त ! सिद्धाः खलु किम् सोपचयाः, सापचयाः, सोपचय - सापचयः, निरुपचय - निरपचयाः वा भवन्ति ? भगवानाह - 'गोयमा ! ' सिद्धा सोवचया, गो सावचया, णो सोवचयसावच्या, निरुत्रचयको लेकर वहां वृद्धि और हानि का सद्भाव रहता है। बाकी के (सोवसावच्या २ निरवच्या निरवच्या ३ ) ये भंग एकेन्द्रिय जीवों में घटित नहीं होते हैं। क्यों कि एकेन्द्रियों में प्रत्येक का उत्पाद, उद्धर्तन और इनके विरह का अभाव है । ( सेसा जीवा चउहिं वि पहि
चया
for ) द्विन्द्रिय से लेकर वैमानिक देवों तक के जीव जो कि १९ दण्डकों में हैं चारों ही सोपचयादिरूप भङ्गों में कथन करने योग्य हैं । तात्पर्य कहने का यह है कि एकेन्द्रियों के दण्डकपञ्चक को छोड़कर बाकी के १९ दण्डकों के जीवों में सोपचयादि चारों ही भङ्ग पाये जाते हैं ।
गौतम पूछते हैं - (सिद्धाणं पुच्छा ) हे भदन्त ! सिद्ध जीव क्या सोपचय हैं ? या अपचय रहित हैं ? या सोपचय सापच हैं ? या निरुपचय निरपचय है इसके उत्तर में प्रभु गौतम से कहते हैं कि - (गोयमा) हे गौतम! (सिद्धा सोवच्या, णो सावचय, णो सोवचयसावचया,
त्राणे लगे। गोेन्द्रिय कवीने लागु पडता नथी. भेटते है ( सोवचया, सावqui, fazaqu-facaa) 2 A 'N AHA ay usa del, kızy F એકેન્દ્રિયમાં પ્રત્યેકને ઉત્પાદ, ઉદ્ઘતન અને તેમના વિરહના અભાવ છે. ( सेसा जीवा चउहि वि पएहि भाणियव्वा ) द्वीन्द्रियथी साधने वैमानि देवा પર્યન્તના જીવા કે ૧૯ દડકામાં છે, તેમને ચારે ભંગ લાગુ પડે છે.
આ કથનનું તાત્પર્ય એ છે કે એકેન્દ્રિયાના પાંચ દડકા સિવાયના ખાકીના ૧૯ દડકાના જીવેાને સેાપચયાદિ ચારે ભગ લાગુ પડી શકે છે
गौतभ स्वाभीना अश्न—“ सिद्धाणं पुच्छा” हे लहन्त ! सिद्ध कवा शुं ઉપચય યુક્ત હોય છે ? અથવા અપચય યુકત હાય છે ? અથવા ઉપચય અપ ચય ખન્નેથી યુકત હોય છે ? અથવા ઉપચય અપચય ખન્નેથી રહિત હાય છે ? गौतम ! (सिद्धा सोवच्या, जो सविधया,
उत्त२–“ गोयमा_!
"