________________
प्रमेयवेन्द्धिकाटी शे०५ 30 ४ सू० २ जीपादिवृद्धिहान्यादिनिरूपणे ६६ टियाणं जं भणिय' अवस्थितानां तु तेपां यद् यथा पूर्व भणितम् अवस्थितिकाल: कथितः, तथैव विज्ञेय इति भावः । गौतमः पृच्छति-'सिद्धा णं भंते ! केवइयं कालं वइति ' हे भदन्त ! सिद्धाः खलु कियन्तं कालं कियत्कालपर्यन्तं वर्धन्ते ? भगवान् आह- गोयमा ! जेहाणेणं एक समयं, उकोसेणं अट्ठ समया' हे गौतम । सिद्धाः जघन्येन एक समयम् , उत्कर्पण अष्टौ समयान् यावत् वयेन्ते । गौतमः पृच्छति - 'केवइयं कालं अवटिया ?' हे भदन्त ! सिद्धाः कियन्तं कालम् कियकालपर्यन्तम् अस्थिता भवन्ति ? वृद्धिहान्योरभावावस्थायां तिष्ठन्ति ? भगवानाह-' गोयमा ! जहण्णेणं एक समयं, उकोसे गं छम्मासा' हे गोतम । सिद्धाः खलु जघन्येन एक समयम् , उत्कण षण्मासोन् यावत् अवस्थिता भवन्ति ।। सू० २ ॥ वडुति हायंति जहण्णेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेजहभागं) वे उपर्युक्त देवलोक जघन्य से एक समय तक और उत्कृष्ट से आवलिका के असंख्यातवें भागतक घटते बढते रहते हैं। (अवडियाणं जं भणियं) इनका अवस्थान काल तो जैसा हमने पहिले कहा है वैसा ही जानना चाहिये। _____ अब गौतम (सिद्धा णं भंते ! केवयं कालं वटुंति ) हे भदन्त ! सिद्ध कितने कालतक बढते हैं ? ऐसा प्रभु से पूछते हैं-इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम! सिद्ध (जहण्णेगं एक्कं समयं, उकासेगं असमया) जयन्य से एक समय तक और उत्कृष्ट से आठ समय तक बढते हैं। (केवयं कालं अवटिया) हे भदन्त ! सिद्ध कितने हायति जहण्णेण' एक समय उनकोसेण आवलियाए असंखेज्जइ भागं) ५. ર્યક્ત દેવલોકમાં ઓછામાં ઓછા એક સમય સુધી અને વધારેમાં વધારે આવલિકાના અસંખ્યાતમાં ભાગ પ્રમાણ કાળ સુધી વૃદ્ધિ અને હાસ (હાનિ, घटा थया रे छ. “ अवट्रियाण' ज मणिय " तमना भवस्थान आ पड़ता કહ્યા પ્રમાણે સમજ. વળી ગૌતમ સ્વામી મહાવીર પ્રભુને પૂછે છે કે (सिद्धाण भते ! केवइय काल वड्ढ वि१) Rard! सिद्ध परमात्माया કેટલા કાળ સુધી વધે છે ?
उत्तर-(गोयमा !" गीतम! (जहण्गेण एकं समय उस्कोसेण' असमया) सिद्ध परमात्मा धन्यनी अपेक्षा (माछामा माछा) मे સમય સુધી અને વધારેમાં વધારે આઠ સમય સુધી વધે છે.
प्रश्न-(केवइय काई अट्रिया ?) 8 Mara! सिद्ध परमात्माना अ५२थान हा छ ? तनाम मडावी२ प्रा 2-(जहण्गेण