________________
मैयन्द्रिका to No ५ उ० ८ सू० २ जीवादिनिधान्यादिनिरूपणम् '६५५ वर्षाणि अवस्थानकालः, अत्रापि विरहकालस्य संख्यातवर्ष रूपस्य द्विगुणितत्वेऽपि संख्यातत्वमेव संभवतीति बोध्यम् । ‘एवं गेवेज्जदेवाणं' एवम् धारणाच्युतवदेव ग्रैवेयकदेवानामपि संख्येयानि वर्षाणि अवस्थिविकालो भवति, तत्र यद्यपि नवग्रैवेयकदेवानां मध्ये अधस्तन|वेयकत्रिके संख्यातानि वर्षशतानि, मध्यवर्तित्रैवेयकत्रिके संख्यातानि वर्षसहस्राणि, उपरितनग्रैवेयकत्रिके च संख्यातानि लक्षवर्षाणि विरहकालो भवति, तथापि संख्यातवर्षस्य द्विगुणितत्वेऽपि संख्यातत्वमेव भवतीति न संख्यातवर्षावस्थितिकालविरोधः, तथा 'विजयवेजयत-जयंत-अपराजियाणं असंखेज्जाइं वाससहस्साई ' विजय-वैजयन्तजयन्ता-ऽपराजितेषु देवलोकेष्वपि असख्येयानि वर्षसहस्राणि अवस्थितिकालो संख्योत मासरूप विरहकाल में यहां पर द्विगुणिता होने पर भी संख्यातता ही आती है ऐसा जानना चाहिये । (आरणऽच्चुयाणं संखेज्जाई वासाई) आरण और अच्युत देवलोक में संख्यातवर्षों का अवस्थान काल है। यहां पर भी संख्यात वर्षरूप विरह काल में द्विगुणिता होने पर भी उसे संख्यातरूप ही जानना चाहिये। (एवं गेवेजदेवाणं) आरण अच्युत देवलोकों की तरह ही ग्रेवेयकदेवों का भी अवस्थान काल संख्यातवर्षों का होता है ऐसा जानना चाहिये । यद्यपि नवौवेय. कदेवों के योच में जो अबस्तन ग्रैवेयकत्रिक है उसमें संख्यात वर्षशतों का, मध्यन ग्रेवेयकत्रिक में संख्यात हजार वर्मा का और उपरितन ग्रैवेयकत्रिक में संख्यात लक्षवर्षों का विरह काल कहा गया है-फिर भी यह सब काल द्विगुणित करने पर भी उसमें संख्यातवर्षपना का कोई विरोध नहीं आता है। तथा-(विजय-जयंत-जयंत-अपराजिસંખ્યાત માસને અવસ્થાન કાળ છે. સંખ્યાત માસરૂપ વિરહકાળમાં અહીં દ્વિગુણિતા (બમણું) થવા છતાં પણ સંખ્યાતમાં જ આવે છે એવું સમજવું. (आरणऽच्चुयाण संखेज्जाई वासाई) मार सने अत्युत पसभा सयात વર્ષોને અવસ્થાન કાળ છે. અહી પણ સંખ્યાત વર્ષરૂપ વિરહકાળમાં દ્વિગુણિતા थवा छतi ५ तने ज्यात ३५४ को नये. “ एवं गेवेन्जदेवाण" આરણ અને અશ્રુત દેવકના દેવોની જેમ પ્રિયકવાસી દેવેને અવસ્થાન કળ પણ સંખ્યાત વર્ષને સમજો. જો કે નવ પ્રયકવાસી દેવામાંના નીચેના ત્રણ પ્રવેયકમાં સંખ્યાત વર્ષશતેને, મધ્યના ત્રણ પ્રવેયકમાં સંખ્યાત હજાર વને, અને સૌથી ઉપરના ત્રણ ગ્રંયકોમાં સંખ્યાત લાખ વર્ષને વિરહ કાળ કહ્યો છે, એ બધા કાળને દ્વિગુણિત કરવા છતા પણ તેમાં સખ્યાત વર્ષના अपने विरोध समत नथा. तथा (विजय, वेजयत, जयत, अपरा.