________________
६५६
अगवतीस्चे - कोला, द्वितीयमन्तर्मुहूर्त तु उत्पादोद्वर्तनयोः समानः कालो बोध्यः । यावन्त उत्पद्यन्ते तावन्त एव उद्वर्त्तन्ते इति भावः. 'एवं जाव चउरिदिया' एवं तथैवद्वीन्द्रियवदेवेत्यर्थः यावत् चतुरिन्द्रिया अपि यावत्पदेन त्रीन्द्रिया अपि गृह्यन्ते, तेन त्रीन्द्रिया अपि चतुरिन्द्रिया अपि जीवा वर्धन्ते, हीयन्ते च, अवस्थितास्तु जघन्येन एक समयम् , उत्कर्षेण द्वौ अन्तर्मुहती भवन्ति, 'अव सेसा सव्वे वइंति, हायति, तहेव' अवशेपाः एकेन्द्रियविकलेन्द्रियातिरिक्ताः पञ्चेन्द्रिया यावत् सर्वार्थसिद्धपर्यन्ताः जीवाः तथैव-चतुरिन्द्रियवदेव वर्धन्ते, होयन्ते, च किन्तु 'अबढ़ियाणं णाणत्तं इम' अवस्थितानां तेषां पञ्चेन्द्रियादियावत्सर्वार्थसिद्धपर्यन्तानां । विपये तु इदम् अग्रे वक्ष्यमाणं नानाखम् भेदोऽवसेयः, तमेव भेदमाह-'तं जहा' तद्यथा-' समुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता' संमूछिमपञ्चेअंतो मुलुत्ता) इनका अवस्थानकाल जघन्य से एक समय और उत्कृष्ट से दो अन्तर्मुहूर्त का है। एक अन्तर्मुहूर्त विरहकाल का है और द्वितीय अन्तर्मुहर्त समानसंख्यावालों के उत्पाद का और मरण का समयरूप है ! जितने वहां उत्पन्न होते हैं उतने ही वहां से मरण करते हैं यही इसका तात्पर्य है। (एवं चउरिदिया ) दो इन्द्रिय और ते इन्द्रिय जीवों की तरह से ही चौहन्द्रिय जीव भी बढते हैं। इनका अवस्थानकाल जघन्य से एक समय और उत्कृष्ट से दो अन्तमुहर्त का है । (अबसेसा सम्वे बड़ेति हायति तहेच) एकेन्द्रिय और चिकलेन्द्रिय जीवों से अति. रिक्त पंचेन्द्रिय जीवों से लेकर यावत् सर्वार्थसिद्धतक के जीव चौइन्द्रिय जीवोंकी तरहसे ही बढ़ते हैं और घटते हैं । किन्तु इनको अवस्थीनकाल सेण दो अतोमुहुत्ता) भनी मस्थान ७ माछामा माछी मे समय। અને વધારેમાં વધારે બે અંતમુહૂર્ત હોય છે. એક અંતર્મુહૂર્ત વિરહકાળનું છે અને બીજું અંતમુહૂર્ત સમાન સંખ્યાતવાળાના ઉત્પાદન અને મરણના સમયરૂપ છે. જેટલા જીવે તે પર્યાયયમાં ઉત્પન્ન થાય છે, એટલાં જ જીવે ते पर्यायमांथा भरण पामे छ, सत स्थन तात्पर्य छे. "एवं चउरि दिया" દ્વિીન્દ્રિય અને ત્રીન્દ્રિય જીવોની જેમજ ચતુરિન્દ્રિય છે પણ વૃધ્ધિ પામે છે અને હાસ પામે છે તેમને અવસ્થાન કાળ પણ ઓછામાં ઓછો એક સમयना भने धारेभा पधारे थे मन्तभुइतना डाय छ. ( अवसेसा सव्वे वड्ढति हायति तहेव) मेन्द्रिय मने विकेन्द्रिय 9 सिवायनां, पयन्द्रिय वाथी લઈને સર્વાર્થસિદ્ધ પર્યન્તના જીવ, ચતુરિન્દ્રિય જીવોની જેમજ વધે છે અને ઘટે છે, પરંતુ તેમના અવસ્થાન કાળમાં નીચે પ્રમાણે તફાવત હેય છે.