________________
प्रमेयचन्द्रिका टी० श० ५ ० ८ ० २ जीवादिवृद्धिहास्यादिनिरूपणम् ६४२ एकं समयम् , उत्कर्षेण चतुर्विंशतिः मुहूर्ताः । एवं सप्तम् अपि पृथिवीषु वर्धन्ते, हीयन्ते-भणितव्याः, नवरम्-अवस्थितेषु इदं नानात्वम् - तद्यथा-रत्नप्रभायाम् पृथिव्याम् अष्टचत्वारिंशद् मुहूर्ताः, शर्करामभायाम् चतुर्दश रात्रिंदिवानि, वालुका प्रभायां मासम् पङ्कभायां द्वौ मासौ, धूमप्रभायां चतुरो मासान्, तमायाम् अष्ट मासान् , तमस्तमायांद्वादश मासान् । असुरकुमारा अपि वर्धन्ते, हीयन्ते यथा नैरयिका अवस्थिताः जघन्येन एक समयम् उत्कर्षण अष्टचप्वारिंशद् मुहुर्तान् । एगं समयं उकोसेणं चउवीसं मुहत्ता) नारक कम से कम एक समय तक और उत्कृष्ट से चौबीस मुहूर्ततक अवस्थित रहते हैं (एवं सत्तसुवि पुढवीसु वडूति हायंति, भाणिव्वा-णवरं अवट्टिएसु इमं णाणतं) इसी तरह से सातों ही पृथिवियों में नारक जीव बढते हैं, घटते हैं ऐसा कहना चाहिये । विशेषता अवस्थितों में इस प्रकार से है-(तं जहा रयणप्पभाए पुढवीए अडयालीस मुहत्ता, सकरप्पभाए चउद्दसरोइंदि. याणं बोलुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारिमासा, तमाए अट्टमासा तमतमाए बारसमासा) जैसे कि-रत्न प्रभा पृथिवी में ४८ मुहूर्त का, शर्करापृथिवी में १४ रातदिन का, वालुकाप्रभा में १ मास का, पंकप्रभा में दो मास का, धूमप्रभामें चारमास का, तसप्रभा में आठमास और तमतमाप्रभा में १२ बारह मास का अवस्थानकाल है ( असुरकुमारावि वइंति, हायंति, जहा नेरइया । अवडिया (गोयमा!) गीतम! ( जहण्णेण एग समय उक्कोसेण चवीस मुहुचा) નારકે ઓછામાં ઓછા એક સમય સુધી અને વધારેમાં વધારે ચાવીસ મુહૂર્ત सुधा अवस्थित २९ छे. (एवं सत्तसु वि पुढवीसु वडूढ'ति हायति, भाणियव्वा णवर अवट्टिएसु इमणाणत्त) २ रीते साते नमो ना२3 वधे छ, घटे છે એવું કહેવું જોઈએ. પણ અવસ્થાન કાળમાં આ પ્રમાણે વિશિષ્ટતા છે. (त'जहा-रयणापभाए अडयालीसं मुहुत्ता, सकरप्पभाए चउदसराइ दियाणं, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अटु मासा, तमतमाए बारसमासा) रेभ रत्नमा पृथ्वीमा ४८ मुहूतना, ४२ वीमा ૧૪ રાત્રિ દિનને, વાલુકા પ્રભામાં ૧ માસને, ધૂમપ્રભામાં ૪ માસને, તમપ્રભામાં ૮ માસને અને તમતમામભામાં ૧૨ માસને અવસ્થાન કાળ છે. ( असुरकुमारा वि वदति, हायति, जहा नेरइया) वी शते नानी वृद्धि અને હાસના વિષયમાં કહેવામાં આવ્યું છે એ જ પ્રમાણે અસુર કુમારની वृद्धि मन:स विरे ५५] समापु. ( अवद्विया जहण्णेणं एक्कं समय उको