________________
प्रमेयंचन्द्रिका टी० श० ५ ० ८ ० १ पुद्गलस्वरूपनिरूपणम् 'अहवा खेत्ताईणं, जं अप्पएसाणं हायए कमसो,
तं चिय खेत्ताईणं, परिवडा सप्पएसाणं' छाया-अथवा क्षेत्रादीनां यद् अप्रदेशानां हीयते क्रमशः,
तदेव क्षेत्रादीनां परिवर्धते सपदेशानाम् , 'एक्कं च दो य पंच य, दस य सहस्साइं अप्पएसाणं,
भावाईणं कमसो, चउण्ह वि जहोवइट्टाणं, गवईय पंचणवई अट्ठाणउई तहेव नवनवई,
एवइयाइं सहस्साइंसप्पएगाण विवरीयं, एएसि जहासंभव, अत्थोवणयं करिज्ज रासीणं,
सन्भावओ य नाणेज्ज ते अणंते जिणाभिहिए' छाया-"एकं च द्वे च पश्च च दश च सहस्राणि अप्रदेशानाम् ,
भावादीनां क्रमशश्चतुर्णामपि यथोपदिष्टानाम् , "अहवा खेत्ताईणं जं अप्पएसाणं हायए कमसो, तं चिय खेत्ता. ईणं परिवड्ड सप्पएसाणं" अथवा-क्षेत्रादि-अप्रदेशों की जितनी क्रम से हानि होती है, उतनी ही क्षेत्रादि-सप्रदेशों की परिवृद्धि होती है। - "एक्कं च दो य' इत्यादि ।
एक हजार, दो हजार, पांच हजार, दस हजार, ये भावादिक की अपेक्षा से क्रमशः अप्रदेशों से अङ्क हैं।
'णवई पंचणवइ अट्ठाणउई, ' इत्यादि ।
नब्बे हजार, पंचानवे हजार, अट्ठाणवे हजार और निन्यानवे हजार ये अङ्क क्रमशः सप्रदेश पुगलों के हैं। 'एएसि जह संभवं ' इत्यादि ।
(अहवा खेत्ताइणं जं अपएसाणं हायए कमस्रो, तं चिय खेत्ताईणं परिवड्ढइ सप्पएसाणं) मथवा हिमप्रशानी : २टसी डानि थाय छ, એટલી જ ક્ષેત્રાદિ સંપ્રદેશની પરિવૃદ્ધિ થાય છે.
(एकं च दो य ) त्यादि.
ભાવાદિકની અપેક્ષાએ ક્રમશઃ અપ્રદેશના એક એક હજાર, બે હજાર, પાંચ હજાર અને દસ હજાર છે.
(णवई पंचणवइ अट्ठाणउई,) त्यात
૯૦ હજાર, ૯૫ હજાર, ૯૮ હજાર અને ૯ હજાર, આ પ્રમાણે મશઃ સપ્રદેશ પુદ્ગલેના અંક છે.
(एए सिं जह संभव ) त्यात