________________
प्रमेयन्द्रिका टीका श० ५ ७० ८ सु० १ पुद्गलस्वरूपनिरूपणम् ६३१ सूत्रम्-" संवत्थोवा अणंतपएसिया खंधा दवट्टयाए,
ते चेव पएसट्टयाए अणंतगुणा, परमाणुपुग्गला दवट्ठयाए पएसट्टयाए अणंतगुणा,
संखेज्जपएसिआ खंधा दबट्टयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा दवट्ठयाए असंखेज्जगुणा,
ते चेव पएसट्टयाए असंखगुण ति" छाया-" सर्वस्तोकाः अनन्तप्रदेशिकाः स्कन्धाः द्रव्यार्थतया,
ते एव प्रदेशार्थतया अनन्तगुणाः, परमाणुपुद्गलाः द्रव्यार्थतया प्रदेशार्थतया अनन्तगुणाः,
संख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणाः, ते एव प्रदेशार्थतया असंख्येयगुणाः, __असंख्येयप्रदेशिकाः स्कन्धाः द्रव्यार्थतया असंख्येयगुणाः, ते एव प्रदेशार्थतया असंख्येयगुणाः, 'सव्वत्थो वा' इत्यादि।
द्रव्य की अपेक्षा अनंतप्रदेशवाले स्कंध सब से कम है। और वे ही प्रदेश प्रदेशार्थ की अपेक्षा अनन्तगुणित हैं।। __ "परमाणुपोग्गला दचट्ठयाए, पएसट्टयाए अणंतगुणा, संखेजपए'सिया खंधा दवट्ठयाए संखेजगुणा" परमाणु पुद्गल द्रव्यार्थ और प्रदे
शार्थ की अपेक्षा से अनंतगुणित हैं। तथा-जो संख्यातप्रदेश वाले स्कंध हैं वे द्रव्यार्थ की अपेक्षा से संख्यातगुणित हैं
"ते चेव पएसट्टयाए असंखेजगुणा, असंखेज्जपएसिया खंधा दवट्टयाए असंखेज्जगुणा" ते चेव पएसट्टयाए असंखगुण त्ति"
'सव्वत्थो वा' त्या દ્રવ્યની અપેક્ષાએ અનંત પ્રદેશવાળા સ્કન્ય સૌથી ઓછાં છે. અને એ જ પ્રદેશ પ્રદેશાર્થની અપેક્ષાએ અનંતગણુ છે.
(परमाणुपोग्गला व्वट्ठयाए, पएसट्टयाए अणतगुणा, संखेज्जपएसिया खंधा वयाए संखेज्जगुणा) ५२मा पुल द्रव्या अने प्रशानी अपेક્ષાએ અનંતગણ છે. તથા સંગ્યાત પ્રદેશવાળા જે સ્કન્ધ છે, તેઓ દ્રવ્યા કરતાં સંખ્યાતગણું છે.
(तेचेव पएसठ्याए असंखेज्जगुणा असंखेज्जपएसिया खंधा दव्वद्वयाए असंखेज्जगुणा तेचेव पएसट्टयाए असंखगुण 'त्ति ) अने मे सभ्यात प्रशाणा