________________
प्रमेयचन्द्रिका टी० ० ५ १० १ ० १ पुद्गलस्वरूपनिरूपणम् गुणस्थानके कालाऽप्रदेशानाम् एकैको राशिर्भवति, ततश्चानन्तत्वात् गुणस्थानकराशीनाम् अनन्ता एव कालाऽपदेशराशयो भवन्ति, " एवं ता भावमिणं, पडुच्च कालापएसिया सिद्धा।
परमाणुपोग्गलाइसु दवे वि हु एस चेव गमो” ॥७॥ " एवं तावद् भावमिमं प्रतीत्य कालापदेशिकाः सिद्धाः, ____परमाणुपुद्गलादिषु द्रव्येऽपि खलु एष एव गमः"
एवं तार इमम् - एकाधनन्तगुणस्थानवर्तिनम् भावं वर्णादिपरिणाम प्रतीत्य कालापदेशिकाः पुद्गलाः सिद्धाः, इति द्रव्येऽपि द्रव्यपरिणाममपि स्वी. कृत्य परमाण्वादिषु एष एव - भावपरिणामोक्त एव गमः व्याख्यानं ज्ञातव्यः, 'एमेवहोइ खेत्ते, एगपएसावगाहणाईसु।
ठाणंतरसंकंति, पडुच्च कालेण मग्गणया' छाया-" एवमेव भवति क्षेत्रे, एकप्रदेशावगाहनादिषु
स्थानान्तरसंक्रान्ति, प्रतीत्य कालेन मार्गणता" एवमेव द्रव्यपरिणामवदेव क्षेत्रे क्षेत्रमधिकृत्य एकमदेशावगाढादिषु पुद्गलजाती है। अतः गुणस्थानक राशि अनंत होने के कारण काल की अपेक्षा अप्रदेश पुद्गलराशि अनंत हो जाती है।
' एवंता' इत्यादि।
इस प्रकार से एक से लगाकर अनंतगुणस्थानवी वर्णादिरूप परिणाम को लेकर के काल की अपेक्षा अप्रदेशिक पुद्गल माने जाते हैं। इसी तरह से द्रव्यमें भी यही-भाव परिणामोक्त-व्याख्यान जानना चाहिये।
'एमेव होइ खेत्ते' इत्यादि ।
द्रव्य परिणाम की तरह ही क्षेत्र की अपेक्षा लेकर एक प्रदेश में अवगाढ हुए आदि पुद्धलभेदों में स्थानान्तर गमन की अपेक्षा से कालाએક રાશિ થઈ જાય છે. ગુણસ્થાનક રાશિ અનંત હોવાને કારણે કાળની અપે. ક્ષાએ અપ્રદેશ પુદ્ગલ રાશિ અનંત થઈ જાય છે.
‘एवंता भावमिणं' त्या
આ પ્રમાણે એકથી લઈને અનંત ગુણ સ્થાનવર્તી વર્ણાદિ રૂપ પરિણામો વિચાર કરતાં કાળની અપેક્ષાએ અપ્રદેશિક પુદ્ગલમનાય છે. એ જ પ્રમાણે દ્રવ્યમાં પણ આ પ્રમાણે જ-ભાવ પરિણામકત-વ્યાખ્યાન સમજવું.
'एमेव होई' त्यादि દ્રવ્ય પરિણામની જેમ જ, ક્ષેત્રની અપેક્ષાએ એક પ્રદેશમાં રહેલા આહિર