________________
-
-
भगवतीय द्रव्येण परमाणवः क्षेत्रेण-एकप्रदेशमवगाढाः,
कालेनैकसामयिकाः अप्रदेशाः पुद्गलाः भवन्ति ॥२॥ भावेन अपदेशाः एकगुणा ये भवन्ति वर्णादयः, । वर्णादिभिरित्यर्थः,
ते एव स्तोका यद् गुणवाहुल्यं प्रायशो द्रव्ये " ॥ ३ ॥ इति तथा च द्रव्ये प्रायेण द्विगुणकालकाधनन्तगुणकालकान्ताः
भवन्ति, एकगुणकालकत्वादयस्तु अल्पा भवन्ति, इत्याशयः । द्रव्य की अपेक्षा एक पुद्गल परमाणु अप्रदेश है । क्षेत्र की अपेक्षा एक आकाश के प्रदेश में अवस्थित हुआ पुद्गल अप्रदेश है। काल की अपेक्षा एक समय की स्थितिवाला पुद्गल अप्रदेश है । ' भावेणं' इत्यादि।
वर्णादिकों से जो एकगुण वर्णादिवाले पुद्गल होते हैं वे भावकी अपेक्षा अप्रदेश हैं । ये भाव की अपेक्षा से कहे गये पुद्गल ही सब से कम हैं।" क्यों कि प्रायः करके द्रव्य में गुणों की बहुलता रहती है। अर्थात् द्विगुणकालक वर्णादि वाले पुद्गल ही प्रायः करके अधिक होते हैं-एक गुणकालवर्णादि वाले पुगल कम होते हैं। इसलिये भाव की अपेक्षा अप्रदेश पुद्गल सब से कम कहे गये हैं । यही बात “ तथा च द्रव्ये प्रायेण व्यादिगुणकालका अनन्तगुणकालकान्ता भवन्ति " इत्यादि पंक्ति द्वारा समझाई गई है।
' व्वेण परमाणू' त्या દ્રવ્યની અપેક્ષાએ એક પુલ પરમાણુ અપ્રદેશી (પ્રદેશોથી રહિત) છે ક્ષેત્રની અપેક્ષાએ આકાશના એક પ્રદેશમાં રહેલું પુલ અપ્રદેશ છે. કાળની અપેક્ષાએ એક સમયની સ્થિતિવાળું પુદ્ગલ અપ્રદેશ છે.
'भावेणं अपएसा' त्यादि
વર્ણાદિકના એક ગુણ (અંશ) થી ચુકત જે પુલે હોય છે, તેઓ ભાવની અપેક્ષાએ અપ્રદેશ છે. ભાવની અપેક્ષાએ અપ્રદેશી પુલો જ સૌથી ઓછાં હોય છે. કારણ કે સામાન્ય રીતે દ્રવ્યમાં ગુણોની (વર્ણાદિના અશેની) અધિકતા હોય છે, એટલે કે કૃણતા આદિ વર્ણના બે, ત્રણ આદિ અશેવાળા પુલ ઓછા પ્રમાણમાં હોય છે તે કારણે ભાવની અપેક્ષાએ અપ્રદેશી Yो सौथा माछा द्यां छ. २१ पात “ तथाच द्रव्ये प्रायेण द्वयादिगुण कालका अनन्तगुणकालकान्ता भवन्ति' मा सूत्र द्वारा सभावाम मावी छे. _ 'एत्तो कालाएसेण' त्याहि.