________________
प्रमेषन्द्रिका टीका श०५ ७० ८ २० १ पुद्गलस्वरूपनिरूपणम् ६२५ विणएणं भुज्जो भुज्जो खामेइ' चन्दिस्वा-नर्मास्यत्वा, नमस्कृत्य एतम् स्त्रप्रतिपादितम् अर्थम् असदर्थप्रतिपादनजनितापराधम् सम्यग् विनयेन भूयो भूयः क्षमयति, क्षमाविषयं कारयति, तदपराधस्य क्षमा याचते इत्यर्थः, 'खामित्ता संजमेणं, तवसा अप्पाणं भावेमाणे विहरह' क्षमयित्वा संयमेन, तपसा आत्मानं भावयन् विहरति,
अथ अस्यैव सूत्रोक्ताल्पबहुत्वस्य स्फुटतया ज्ञानार्थ गाथावृन्दमाह"वोच्छं अप्पाबहुयं दब-क्खेत्त-द्ध-भावओ वा वि । अपएस-सप्पएसाण,-पोग्गलाणं समासेणं ॥१॥ दन्वेणं परमाणू , खेत्तेणेगप्पएसओगाढा,
कालेणेगसमइया अपएसा पोग्गला होति ॥२॥ मावणं अपएसा, एगगुणा जे हवंति बनाई।
ते च्चिय थोवा जं गुणबाहुल्लं पायसो दवे ॥३॥" छाया...." वक्ष्येऽल्पवहुत्वं द्रव्य क्षेत्राद्धा-भावतो वाऽपि ।
अप्रदेश-सप्रदेशानां पुद्गलानां समासेन ॥१॥ खामेइ ' अपने द्वारा प्रतिपादित असदर्थजन्य अपराध की अच्छी तरह से विनय के साथ उनसे बार बार क्षमा मांगी 'खामित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' क्षमा मांग कर फिर वे संयम और तप से अपनी आत्मा को भावित करने में लग गये। - इसी सूत्रोक्त अल्प बहुत्व को स्कुटरूप से समझाने के लिये टीका में ये गाथाएँ दी है जिनका अर्थ इस प्रकार है । 'वोच्छं' इत्यादि ।
द्रय, क्षेत्र, काल और भाव की अपेक्षा लेकर मैं अप्रदेश एवं सप्र. देश पुद्गलों का संक्षेप से अल्प बहुत्व कहूंगा । ' दवे ' इत्यादि । २४२ ४शन “ एयमटुं सम्मं विणएणं भुज्जोर खामेइ " पोताना द्वारा प्रतिपाहित मसत्य मान्य अपराधने भाटे विनयपूर्व वा पार क्षमा मागी. “खामित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ " क्षमा भागीन तसा त५ भने સંયમથી આત્માને ભાવિત કરવા લાગી ગયા.
આ સૂક્ત અલ્પત્ય અને બહુવને સ્પષ્ટ રૂપે સમજાવવા માટે ગાથાઓ ટકામાં આપી છે, તેને અર્થ નીચે મુજબ છે–
'वोच्छं अप्पा बहुयं' त्याल.
દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાએ હું (આ ગાથાઓ દ્વારા) સપ્રદેશ અને અપ્રદેશ પુલોના અલ્પત્વ મહત્વનું પ્રતિપાદન કરવા માગું છું.
भUR