________________
प्रमेयचन्द्रिका टी० श० ५ ० ७ सू० ८ हैतुस्वरूपनिरूपणम्
બાહર
अथ प्रकारान्तरेण अहेतूनेव प्रतिपादयति- पत्र अदेऊ पण्णता, तं जहा -अंउगा जाणइ, जाब- अहेउणा के लिमरणं मरइ ' पञ्च अहेतवः केवलिनः प्रज्ञताः, तद्यथा - अहेतुना केवलज्ञानित्वात् तस्य सर्ववस्तुप्रत्यक्षतया अहेतु भावेन जानाति, अतः अहेतुरेवासौ केवली, एवम् सर्वप्रत्यक्षतया अहेतुना अहेतुभावेन पश्यति यावत् - अहेतुना अहेतुभावेन धूनादिकं श्रद्धत्ते, अहेतुना अहेतुत्वेन धूमादिकम् अभिसमागच्छति प्राप्नोति, अहेतुना उपक्रमाभावेन केवलिमरणं म्रियते करोति, निर्हेतुकस्यैव केवलिनो मरणस्य भावात् । अथ व्यतिरेकेण अहेतूने चाह - ' पंचअहेऊ पण्णत्ता, तं जहा - अहेउ ण जाणइ, जाव - अहेउ छउमत्थमरणं
अब पुनः प्रकारान्तर से ही सूत्रकार अहेतुओं का प्रतिपादन करते हैं - ( पंच अहेऊ पण्णत्ता ) पांच अहेतु कहे गये हैं- ( अहेऊण जाणह, जाव अहेरणा केवलिमरणं भरइ ) केवली केवलज्ञानी होने से समरत वस्तुओं को हस्तामलकवत् प्रत्यक्षज्ञान द्वारा स्पष्टरूप से जानते हैं - इस प्रकार से जानने में वे हेतुरूप से किसी का भी उपयोग नहीं करते हैंइसलिये ये अहेतुरूप ही माने गये हैं । तथा समस्त वस्तु जातका अवलोकन वे किसी हेतु की सहायता के बिना ही करते हैं। धूमादिक हेतुओं का श्रद्धान अहेतु-भाव से ही उन्हें होता है । तथा धूमादिक हेतुओं को वे अहेतरूप से ही प्राप्त करते हैं । उपक्रम का अभाव होनेके कारण वे केवलिमरण करते हैं-क्योंकि- केवलिमरण निर्हेतुक ही होता है ।
अब सूत्रकार व्यतिरेक द्वारा पाँच अहेतुओं का प्रतिपादन करते - ( तं जहा ) जैसे - ( अहेउ ण जाणइ, जाव अहेउ' छउमत्थमरहवे सूत्रभर महेतुमनुं मी राते प्रतिपादन रे छे - ( पंच अहेऊ पण्णत्ता) यांय अडेतु ह्या छे, नेवा ( अहेऊणा जाणइ, जाव अहेऊणा केवलिमरणं मरइ ) ठेवजी लगवान ठेवणज्ञानी होय छे तेथी तेथे समस्त वस्तुमाने ( हस्तामलकवत् ) हाथभां रहेला समजांनी नेम प्रत्यक्ष ज्ञानद्वारा સ્પષ્ટ રૂપે જાણે છે. આ રીતે જાણવામાં તેઓ હેતુરૂપે કાઈપણ વસ્તુના ઉપચાંગ કરતા નથી, તેથી તેમને અહેતુ રૂપે જ માનવામાં આવેલ છે. તથા તે સમસ્ત વસ્તુઓનું અવલેાકન કાઈ પણ હેતુની સહાયતા વિના જ કરે છે. માદિક હેતુઓની શ્રદ્ધા અહેતુ ભાવે જ તેમને થતી હોય છે. તથા ધૂમાદિક હેતુઓને તે અહેતુ રૂપે જ પ્રાપ્ત કરે છે. ઉપક્રમના અભાવ હાવાથી તેઓ કેલિમરણ પ્રાપ્ત કરે છે, કારણ કે કેલિમરણુ નિષેતુક જ હોય છે. હવે સૂત્રકાર વ્યતિરેક દ્વારા પાંચ હેતુઓનું પ્રતિપાદન કરે છે—તે पांच अडेतुम। या अभाये छे - ( अहेउ' ण जाणइ, जाव अछेउ छउमत्थमरणं