________________
प्रमेषचन्द्रिका टी००५ उ०७०७ नैरयिकानां सारंभानारमादि निरूपणम् ५६१ उताहो अनारम्भाः अपरिग्रहाः भवन्ति ? भगवानाह-तं चेव जाव-फम्मा परिग्गहिया भवंति ' हे गौतम ! तदेव-पूर्वोक्त सर्वमेव, वेदितव्यम् , यावत्कर्माणि परिगृहीतानि भवन्ति यावत्करणात् -- पञ्चेन्द्रियतिर्यग्योनयः सारम्भाः सपरिबहाः, नो अनारम्भाः , नो अपरिग्रहाः, तत् केनार्थेन० १ गौतम ! पञ्चेन्द्रिय तिर्यग्योनिकाः पृथिवीकार्य समारभंते, यावत्-त्रसकायं समारभन्ते, शरिराणि, परिगृहीतानि भवन्ति, ' इति संग्राह्यम् , 'टंका, कूडा, सेला, सिहरी, पन्मारापरिगहिया भवंति' तैः खलु पञ्चेन्द्रियतिर्यग्योनिकैः टङ्काः टकच्छेदितपर्वतार, कूटाः पर्वतशिखराणि, शैलाः मुण्डपर्वताः शिखरिणः शिखरवन्तः पर्वताः, माग्भाराः पक्षी आदि जीव हैं वे क्या आरंभ और परिग्रह सहित होते हैं ? या आरंभ और परिग्रहरहित होते हैं ? इसके उत्तरमें प्रभु कहते हैं (तं चेव जाव कम्मा परिग्गहिया भवंति) हे गौतम! यहां पर वही पूर्वोक्त सय कथन लगा लेना चाहिये । और इस कथन में “यावत् कर्माणि परिगृही . तानि भवंति" यहां तक का पाठ ग्रहण करना चाहिये । यहां यावत् ' शब्द से (पंचेन्द्रियतिर्यग्गोनिकाः सोरंभाः, सपरिग्रहा, नो अनारंभा:अपरिग्रहाः, तत् केनार्थेन ? गौतम ! पंचेन्द्रियतिर्यग्योनिका पृथिवीकार्य समारंभते यावत् उसकोयं समारभंते, शरीराणि परिगृहीतानि भवंति) यह सब पाठ ग्रहण हुआ है । (टंका, कूटा, सेला, सिहरि, पन्भारा; परिग्गहिया भवंति ) इन पंचेन्द्रियतिर्यग्योनिवाले जीवों द्वारा टंक-टाकियों द्वारा काटे पर्वत, कूट-पर्वतों की शिखरे, शैल-मुण्डपर्वत, शिख
નિના જે પશુ, પક્ષી આદિ જ હોય છે તેઓ શું આરંભ અને પરિ ગ્રહથી રહિત હોય છે?
महावीर प्रभु छ-(तचेव जाव कम्मापरिग्गहिया भवति) ગૌતમ! અહીં પણ પૂર્વોક્ત સમસ્ત કથન ગ્રહણ કરવું. તેમના દ્વારા કર્મો પરિગ્રહીત કરાયેલાં હોય છે,” અહીં સુધીને પૂર્વોક્ત પાઠ અહીં ગ્રહણ કરે नये. मी यावत् ' (प-त) ५४थी नायना सूत्रा8 अक्षय राय छे.
પંચેન્દ્રિય તિર્યચનિના છ આરંભ અને પરિગ્રહથી યુક્ત હોય છે. તેઓ આરંભ અને પરિગ્રહ વિનાના નથી. હે ભદન્ત! આપ શા કારણે એવું કહે છે? હે ગૌતમ! તેઓ પૃથ્વીકાયથી લઈને ત્રસકાય પર્યન્તના જીવને સમારંભ કરે છે. તેમના દ્વારા શરીરો પણ પરિગ્રહીત કરાયેલાં હોય છે.” (दंफा, फूडग, सेला, सिहरी, पन्भारा परिगहिया भवति ) पश्यन्द्रिय तिय ! 41. (EMAL 4 आयेमा ) ( भिRI)