________________
५३२
भगवती सूत्रे
असंखेज्जगुणे, भावद्वाणाउए असंखेज्जगुणे ' द्रव्यस्थानायुष्कम् असंख्येयगुणम्, तथाभावस्थानायुकं च असंख्येयगुणम्
अत्र संग्रहगाथामाह—' खेत्तो-गाहण - दव्वे, भावद्वाणाउयं च अप्पबहु, खेत्ते सन्वत्थोवे, सेसा ठाणा असंखेज्जा ॥ १ ॥
19
1
छाया -- क्षेत्रावगाहनाद्रव्यम्, भावस्थानायुष्कं च अल्पबहु । क्षेत्र सर्वस्तोकम् शेषाणि स्थानानि असंख्येयानि ॥ १ ॥ एतेषां च परस्परेणाल्पबहुत्वव्यवस्था वक्ष्यमाणगाथानुसारेण कर्तव्या, aise मूलोक्तार्थप्रतिपादिका अन्यत्रोक्ता गाथा प्रदर्श्यन्ते“खेत्तोगा हणदव्वे, भावद्वाणाउ अप्पबहुयत्ते,
थोवा असंखगुणिया, तिण्णि य सेसा कहं नेया ? ॥ खेचामुत्तताओ, तेण समं बंधपच्चया भावा,
तो पोग्गलाण थोवो, खेत्तावद्वाणकालो उ ॥ १ ॥
अवगाहनास्थानायुक असंख्यात गुणित है । ( दव्वद्वाणाउए असंखेज्जगुंणे) अवगाहनास्थानायुक्क की अपेक्षा द्रव्यस्थानायुष्क असंख्यात गुणित है । ( भावाणाउए असंखेज्जगुणे ) और द्रव्यस्थानायुष्क 'की' अपेक्षा भावस्थानायुक असंख्यातगुणा है । इसी बात को प्रकट करने के निमित्त यहां यह संग्रह गाथा उद्धृत की गई है - ( खेतो गाहणदव्वे, इत्यादि अर्थ इसका स्पष्ट है । इन क्षेत्र स्थानायुष्क आदिकों के परस्परमें अल्प यहुत्व की व्यवस्था इन दूसरी जगह कही गई गाथाओं के अनुसार जाननी चाहिये - वे गाथाएँ इस प्रकार से हैं
(खेत्तोगाहण दव्वे, खेत्ताऽमुत्तत्ताओ ) इत्यादि ।
होय छे. ( ओगाहणट्ठाणाउए अस खेज्जगुणे ) क्षेत्र स्थानायुण्ड रतां भवजाईना स्थानायुष्ङ ४२तां भवगाहना स्थानायुष्ङ असभ्याता होय छे ( दुवट्टणाउ अस खेज्जगुणे ) अवगाना स्थानायुण्ड रतां द्रव्य स्थानायुष्टु असभ्यातगायुं होय छे ( भावद्वाणाउए असं खेज्जगुणे ) द्रव्यस्थानायुण्ड हस्तां भाव સ્થાનાયુષ્ય અસખ્યાતગણું હોય છે, એ જ વાતનું પ્રતિપાદન કરવા માટે नीचेनी सथडुगाथा आपवामां भावी छे - ( खेत्तोगोहणदव्वे, ) त्याहि. અર્થની સ્પષ્ટતા સૂત્રામાં જ કરેલી છે.
આ ક્ષેત્ર સ્થાનાયુષ્ય આદિ ચારેની અલ્પતા તથા અધિકતાનું પ્રતિપાદન કરવા માટે નીચેની ગાથાઓ આપવામાં આવેલી છે
" खेोगाइण दव्वे तथा खेताऽमुत्तत्ताओ " इत्यादि.