________________
प्रमैयचन्द्रिका टी० श०५ उ०पू०५ परमाणुपुद्गलादीनां स्वरूपनिरूपणम् ५५७ जघन्येन एकं समयम् , उत्कर्षेण आवलिकाया असख्येयभागपर्यन्तं तिष्ठति लोकाकाशस्य अनन्तपदेशासंभवाद् असंख्यातमदेशावगाढ इत्युक्तम् , यावत्करणात्-'द्विपदेशावगाहः, त्रिप्रदेशावगाढा, चतुष्प्रदेशावंगाढः पञ्च प्रदेशावगाढः, षट्मदेशावगाहा, सप्तप्रदेशावगाढा, अष्टपदेशावगाहः, नवप्रदेशावगाढः, दशपदेशावगाढः, संख्यातप्रदेशावगाढः' इति सग्राह्यम् । गौतमः पुनः, पृच्छति'एगपएसोगाढे णं भते ! पोग्गले निरेए कालओ केवच्चिरं होइ ? ' हे भदन्त ! एकपदेशावगाहः खलु पुद्गलः निरेजः-निष्कम्पःकालतः कियच्चिरं कियत्कालजो पुद्गल आकाश के असंख्यात प्रदेशों में अवगाढ हो रहा है वह यदि कंपन सहित रहता है तो कम से कम एक समय तक रहेगा और अधिक से अधिक आवलिका के असंख्यातवें भागप्रमाण कालतक रहेगा. इसके बाद वह कंग्न क्रिया से रहित हो जावेगा, अलोकाकाश के ही अनन्त प्रदेश होते हैं, लोकाकाश के नहीं-लोकाकाश के तो असंख्यात प्रदेश ही कहे गये हैं। अतः (असंख्यात प्रदेशों में अवगाढ हुआ पुल ) ऐसा कहा गया है । यहां यावत् शब्द से (द्विप्रदेशावगाढः, त्रिप्रदेशावगाढः,चतुष्प्रदेशावगाढः, पंचप्रदेशावगाढः, षट्प्रदेशावगाढः, सप्तप्रदेशोवगाढः, अष्टप्रदेशावगाढ', नवप्रदेशावगाढः, दशप्रदेशावगाढा, संख्यातप्रदेशावगाढः, ) इन पदों का संग्रह हुआ है । अय गौतम प्रभुसे यह पूछते हैं कि ( एगरएसोगाढे णं भंते ! पोग्गले निरेए कालओ केवच्चिरं होइ) हे भदन्त ! एक प्रदेश में अवगाढ़ 'અસંખ્યાત પર્યન્તના પ્રદેશમાં રહેલુ પુલ ઓછામાં ઓછા એક સમય સુધી એને વધારેમાં વધારે આવલિકાના અસંખ્યાતમાં ભાગ પ્રમાણ કાળ સુધી સકપ અવસ્થામાં રહે છે, ત્યારબાદ તે કપનની ક્રિયાથી રહિત બની જાય છે. અલકાકાશના જ અનંત પ્રદેશ હોય છે, કાકાશના અનંત પ્રદેશ હેતા નથી.
કાકાશના તે અસંખ્યાત પ્રદેશ જ કહ્યા છે. તેથી જ અહીં “અસંખ્યાત પ્રદેશમાં અવગાહિત પુકૂલ”, આ પ્રકારનું કથન કર્યું છે.
मी " यावत् " ( पन्त) पथी मे, त्र, यार, पांय, ७, सात, આઠ, નવ અને દસ પ્રદેશાવગાઢ પુલ તથા સંખ્યાત પ્રદેશાવગાઢ લેને પ્રહણ કરવામાં આવ્યા છે.
व गौतम स्वामी सेवा प्रश्न ४रे छ है-" एगपएसोगाढे णं भवे । पोग्गले निरेए कालओ वेवच्चिर होई?" महन्त ! मे प्रशनी म. શહનાવાળું-આકાશના એક પ્રદેશમાં રહેલુ પુલ કેટલા સમય સુધી નિષ્કપ (पन २हित) मस्थामा २ छ?