________________
- प्रमैयचन्द्रिका टी० श०५३०७ सू२२ परमाणुपुद्गलादिस्वरूपनिरूपणम् ४६९ भिज्जेज वा' हे भदन्त । स खलु अनन्तप्रदेशिकः स्कन्धः तत्र-असिधारायां क्षुरधारायां वा वर्तमानः छिचेत-भिवेत, किम् ? भगवानाह-'गोयगा ! अत्थे गइए छिज्जेज वा, भिज्जेज्म वा, हे गौतम ! अस्ति एककः कश्चित् अनन्तप्रदेशिकः पुद्गलस्कन्धः, यो हि तथाविधस्थूलपरिणामत्वात् छियेत वा द्विधाभावं गच्छेत् , भिद्येत वा, ' विदारणभावं गच्छेत् , 'अत्थे गइए नो छिज्जेज्ज चा, नो भिज्जेज्ज वा ' अथ अस्ति एककः अपरः कश्चित् अनन्तप्रदेशिकः स्कन्धः, यो हि सूक्ष्मपरिणामत्वात् नो छिचेत वा, नो वा भिद्येत, ' एवं अगणिकायस्स मज्ज्ञं मज्जेणं, तहिं णवरं 'झियाएज्ज भाणियचं' एवं तथैव असिधारावगाहनानुसा. रम् अनन्तप्रदेशिकपुद्गलस्कन्धस्य अग्निकायस्य मध्यं मध्येन मध्यभागे इत्यर्थः
ज्ज वा ) हे भदन्त ! वह उसके द्वारो छेदा भेदा भि जा सकता है ? • इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (अत्थेगइए छिज्जेज वा भिज्जेज्ज वा जो अनन्त प्रदेशी स्कन्ध स्थूलरूप में परिणमित होता है वह तो छिद सकता है और भिद सकता है (अत्थेगइए नो छिज्जेज्ज, वा नो भिज्जेज्ज वा) परन्तु जिस अनन्त प्रदेशी स्कन्ध का परिणमन सूक्ष्मरूप में होता है वह तलवार की धार अथवा क्षुरा की धार से न छिद सकता है और न मिद सकता है। (एवं अगणिकायस्स मज्झं मज्झेणं तहिं णवरं झियाएज भाणियव्वं ) इसी तरह से अनन्त प्रदेशी स्कन्ध जब अग्नि के मध्य में प्रविष्ट हो जाता है तो उस समय में वह वहां पर छिदता भिदता नहीं है, किन्तु जल जाता है ऐसा जानना चाहिये तात्पर्य कहने का यह है कि जिस प्रकार का असिधारा के ऊपर अवगाहना करने में अनन्तप्रदेशी स्कन्ध का आलाશું તે તેના દ્વારા છેદાય-ભેદાય છે ખરે ? તેને જવાબ આપતા મહાવીર प्रभु ४ छ-" अत्थेगइए छिच्जेज्ज वा भिज्जेज्ज वा" रे मनात प्रशी ४५ સ્થૂલ રૂપે પરિણુમન પામે છે, તે તે છેદાય છે અને ભેદાય છે, પરન્ત " अत्थेगइए नो छिज्जेज्ज वा नो भिज्जेज्ज वो" रे मनात अशी धन સૂફમ રૂપે પરિણમન થાય છે, તેનું તલવાર અથવા અસ્રાની ધારાથી છેદનबहन 25 शतु नथी. “ एव अगणिकायस्स मज्झ मझेण तहि णवर झिया९ज्ज भाणियव " मे प्रमाणे मनात प्रशी २४५ न्यारे मशिना महर પ્રવેશ કરે છે, ત્યારે તેનું ત્યાં છેદન-ભેદન થતું નથી, પણ તે ત્યાં અગ્નિમાં બળી જાય છે, એવું સમજવું. આ કથનનું તાત્પર્ય એ છે કે જેવી રીતે તલવારની ધાર પર અવગાહના કરવા વિષેને અનંત પ્રદેશી સ્કંધને આલા