________________
प्रमैयचन्द्रिका टी० श.५७०६०२ भाण्डविक्रयणाग्निकायकर्मबंधनिरूपणम् ३९५, चतुर्थेन उपनीतभाण्डविषयकालापकेन समानो विज्ञेयः, द्वितीय-तृतीययोः एकोगमः, द्वितीयः उपनीत धनविषयक आलापकः तृतीयेन अनुपनीतभाण्डविषयकालापकेन समानो विज्ञेय इत्यर्थः, सच सर्वः प्रदर्शित एव । ____ अथ क्रियाधिकारादग्निकायक्रियाविशेष निरूपयितुमाह - ' अगणिकाएणं भंते ! अहुणोज्जलिए समाणे महाकम्मतराए चेव, महाकिरियतराए महासवतराए महावेयणतराए चेव भवइ ! ' गौतमः पृच्छति-हे भदन्त ! अग्निकायः खलु कदाचित् अधुना उज्ज्वलितः सद्यः प्रदीप्तः सन महाकर्मतराय, भायमानानलापेक्षयातिशयेन महान्ति कर्माणि ज्ञानावरणादीनि बन्धमाश्रित्य यत्र तस्मै चैव, तथा महाक्रियातराय महाऽऽसवतराय महावेदनतराय चैव भवति। उपनीत भाण्ड विषयक चौथा आलापकके समान जानना चाहिये-तथा उपनीत धन विषयक जो द्वितीय आलापक है,वह तीसरे अनुपनीत भाण्ड विषयक आलोप के समान जानना चाहिये सो यह सब दिखला ही दिया गया है। ____अब सूत्रकार क्रिया का अधिकार होने से अग्निकायके क्रियाविशेष का निरूपण करनेके निमित्त (अगणिकाएणं भंते ! अहुणोजलिए समाणे महाकम्मतराए, चेव महाकिरियतराए चेव, महासवतराए महावेयणत. राए चेव भवइ) ऐसा कहते हैं- इसमें गौतम ने प्रभु से ऐसा पूछा है कि-हे भदन्त ! कदाचित् अभी२ प्रज्वलित हुई अग्निकाय, वुझती हुई अग्निकी अपेक्षा लेकर क्या महान् ज्ञानावरण आदि कर्म का बंधक होनेके कारण महाकर्मतर है? शंकाकार का अभिप्राय ऐसा है कि जो अग्नि घुझ रही है उसकी बाततो दूसरी है- परन्तु जो अग्नि अभी २ વિષેના ચેથા આલાપક જે છે એમ સમજવું. તથા ઉપનીત ધન વિષયક જે બીજે આલાપક છે, તે અનુપની વાસણે વિષેના ત્રીજા આલાપક જે છે, એમ સમજવું આ સમસ્ત વાત ઉપયુક્ત વિસ્તારપૂર્વક સમજાવવામાં આવી છે. ક્રિયાને અધિકાર ચાલતું હોવાથી હવે સૂત્રકાર અગ્નિકાયને કિયા લાગે કે નહીં એ વાતનું નિરૂપણ કરવા નીચેના પ્રશ્નોત્તરનું પ્રતિપાદન કરે છે.
___ गौतम स्वाभान प्रश्न- (अगणिकाएण भते ! अहुणोज्जलिए समाणे महाकम्मतराए चेव, महा किरियतराएचेव महासवतराए महावेयणनराए चेव भवइ !) ભદન્ત! કદાચિ તત્કાલ પ્રજ્વલિત થયેલ અગ્નિકાય, ઓલવાઈ રહેલાં અગ્નિ કરતાં વધારે મહાન જ્ઞાનાવરણ આદિ કર્મબંધનું કારણ હોવાથી શું મહાકમર છે? પ્રશ્નનું તાત્પર્ય એવું છે કે જે અગ્નિ કરવા માંડેલ છે તેની તે