________________
प्रमैयबन्द्रिा टी० श० ५ ३० ६ सू० १ कर्मविपये निरूपणम् - निन्दित्वा खिसित्वा गर्हित्या अवमान्य, अन्यतरेण, अमनोज्ञेन, अप्रीतिकारकेण अशन-पान-खादिम-स्वादिमेन पतिलाभ्य, एवं खलु जीवाः अशुभदीर्घायुष्कतायै कर्म प्रकुर्वन्ति । कथं खेल भदन्त ! जीवाः शुभदीर्घायुष्कतायै कर्म प्रकुर्वन्ति ? गौतम ! नो प्राणान् अतिपात्य नो मृषा उक्त्वा, तयारूपं श्रमणं वा, ब्राह्मणं वा वन्दित्वा, नमस्यित्वा यावत्-पर्युपारय अन्यतरेण मनोज्ञेन प्रीतिकारकेण अशनपान - खादिम - स्वादिमेन मनिलाभ्य एवं खलु जीवाः शुभदीर्घायुष्कतायै कर्म प्रकुर्वन्ति ।। सू० १ ॥ अण्णयरेणं, अमणुपणेणं, अपीइकारएणं असण-पाण-खाइम साइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभ दीहाउयसाए कम्मं पकरेंति) हे गौतम ! जीवों को मार करके, झूठ बोल करके और लथारूप श्रमण एवं माहन की अवहेलना करके, अनादर करके, अपमान करके, तिरस्कार करके, उनका सन्मान नहीं करके, और चारों प्रकार के आहार में से किसी एक अमनोज्ञ तथा अप्रीति के कारणभूत अशन, पान, खाद्य, स्वाध रूप आहार द्वारा प्रतिलाभित करके जीव अशुभ दीर्घायुध्यता के कारणभूत कर्म का बंध करते हैं। (कह णं अंते ! जीवा सुभ दीहाउयत्ताए कम्मं पकाति) हे भदन्त ! जीव शुभ दीर्घायुष्यता को उपार्जन करने के लिये कर्म का बंध किन २ कारणों को लेकर करते हैं ? ( गोयमा ! नो पाणे अहवइत्ता, को मुसं वहत्ता, तहारूवं समणं वा माहणं वा, बंदित्ता, नमंसित्ता, जान पज्जुवासित्ता, अन्नयरेणं मनुण्णेणं पीइकारएणं असण-पाण खाइम साइनेणं पडिलामेत्ता एवं खलु जीवा सुभदीहा उयत्ताए कम्नं पकरेंनि ) हे गौतम ! जीवों को नहीं अपीइकारण असण-पाण-खाइम-साइमेण पडिलाभेता, एवं खलु जीवा असुभदीहाउयत्ताए कम्म परे ति ) गौतम । वानी डिसा रीन, असत्य मालीन, નિરતિચારપૂર્વક સંયમનું સેવન કરનાર સાધુ અથવા માહનની અવહેલના કરીને, તિરસ્કાર કરીને, અપમાન કરીને, અનાદર કરીને, તેમનું સન્માન ન કરીને, તથા અમનેઝ અથવા અપ્રીતિના કારણરૂપ અશન, પાન, ખાદ્ય કે સ્વાદ્ય આહાર તેમને વહેરાવીને, જે અશુભ દીર્ધાયુષ્યના કર્મને બંધ કરે છે.
(कण भते ! जीवा सुभदोहाउयत्ताए कम्म पकरेंति ?) महन्त ! જ કયા કયા કારણોને લીધે શુભદીર્ધાયુષ્ય કરાવનાર કર્મને બધ કરે છે? (गोयमा । नो पाणे अइवइत्ता, नो मुसंवत्ता, तहारूव समणवा, माहणं था, वादत्ता, नमसित्ता, जाय पज्जुशासित्ता, अन्नयरेण मण्णुणेणं पीइकारपणं असण पाण खाइम-साइमेणं पबिलामेवा, एवं खलु जीवा सुभ दीहाउयत्ताए कम्मं पकाति)