________________
मैचन्द्रिका ठीका श०५३०५०३ कुलकरतीर्थंकरादिवतव्यतानिरूपणम् ३५६ वमा, चुल्लणीति । ' इत्थिरयणं ' द्वादशचक्रवर्तिनां द्वादश स्त्रीरत्नानि तासां नामानि - सुभद्रा, १ भद्रा, २ सुनन्दा, ३ जया, ४ विजया, ५ कृष्णश्रीः ६ शुरश्रीः, ७ पद्मश्रीः, ८ वसुन्धरा, ९ देवी, १० लक्ष्मी तो, १९ कुरुमती १२ चेति । बलदेवा, वासुदेवा, वासुदेवमायरो, पियरो, ' बलदेवाः, वासुदेवाः, वस्तु देवमातरः, पितरः, तत्रव लदेवा नव-अचलः, विजयः, भद्रः, सुप्रभः, सुदर्शनः, आनन्दः, नन्दनः, पद्मः, रामः इति । वासुदेवाश्च नत्र - त्रिपृष्ठः, द्विपृष्ठः, स्वयंभूः, पुरुषोत्तमः, पुरुषसिंहः, पुरुषपुण्डरीकः, दत्तः, नारायणः, कृष्णः । वासुदेवानां नव मातरः तासा नामानि - मृगावती, उमा, पृथ्वी, सीता, अम्मया, लक्ष्मीवती, शेषवती, केकयो, देवकी चेति । पितरथ-प्रजापतिः ब्रह्मा, सोमः, रुद्रः शिवः, से हैं १ सुभद्रा, २ भद्रा, ३ सुनन्दा, ४ जया, ५ विजया, ६ कृष्णश्री, ७ शुरश्री, ८ पद्मश्री, ९ वसुन्धरो, १० देवी, ११ लक्ष्मीवती, १२ कुरुमती, । ' बलदेवा, वासुदेवा, वासुदेव मायरो पिपरो ' पलदेव, वासुदेव, वासुदेव, की माताएँ और वासुदेव के पिता । इनमें पलदेव९ इस प्रकार से
१ अचल, २ विजय, ३ भद्र, ४ सुप्रभ, ५ सुदर्शन, ६ आनन्द, ७ नन्दन, ८ पद्म और ९ राम नववासुदेवों के नाम इस प्रकार से हैं१ त्रिपृष्ठ, २ द्विपृष्ठ, ३ स्वयंभू, ४ पुरुषोत्तम, ५ पुरुषसिंह ६ पुरुषपुण्डरीक, ७ दन्त, ८ नारायण और ९ कृष्ण । वासुदेवों की नौ माताओं के नाम ये हैं- १ मृगावती, २ उमा, ३ पृथ्वी, ४ सीता, ५ अम्मया, ६ लक्ष्मीवती, ७ शेषवती, ८ केकयी, ९ देवकी । पिताओं के नाम
इत्थिरयण " हवे मार अडवर्तियोनी बार शशीओनां नाम आयवाभां आवे छे – (१) सुभद्रा, (२) लट्रा, (3) सुनंधा, (४) नया, (५) विन्या, (९) पृ॒ष्णुश्री, (७) शूरश्री, (८) पद्मश्री, (८) वसुन्धरा, (१०) हेवी, (११) लक्ष्मीपती, मने (१२) मुरुमती.
6
" वलदेवा, वासुदेवा, वासुदेव मायरो पियरो " નવ ખળદેવાનાં નામ નીચે प्रमाणे छे—(1) अया, (२) विजय, (3) लद्र, (४) सुप्रल, (4) सुदर्शन, (१) मानंह, (७) नन्हन, (८) यहा सने (९) राम
नव वासुदेवोनां नाभ नीचे प्रमाणे छे -- (1) त्रिपृष्ठ, (२) द्विपृष्ठ, (3) स्वयं लू, (४) पुरुषोत्तम, (५) पुरुषसिंह, (६) पुरुषपुंडरी, (७) हन्त (८) नारायणु, (८) सॄष्णु.
वासुदेवोनी नव भातासोनां नाभ नीचे शुभम छे – (१) भृगावती, (२) उभा, (3! पृथ्वी, (४) सीता, (4) अभ्भया, (६) लक्ष्भीवती, (७) शेषवती, (८) उयी मने (3) देवठी