________________
भगवतीसूत्रे १६ भानुः, १७ विश्वसेना, १८ सूरः, १९ सुदर्शनः, २० कुम्भः, २१ मुमित्रः, २२ विजयः, २३ समुद्रविजयः, २४ अश्वसेना, २५ सिद्धार्थश्चेति । ..' पढमा सिस्सिणीयो' चतुर्विंशतितीर्थंकराणां प्रथमाः शिष्याश्च चतुर्विंशतिः, तासां च नामानि-नाली, १ फल्गुः, २ श्यामा, ३ अजिता, ४ काश्यपी, ५ रतिः, ६ सोमा, ७ सुमना, ८ वारुणी, ९ सुलसा, १० धारणी, ११ धराणी,१२ धरणीधरा, १३प्रथम-शिवा,१४ शुची,१५ ऋजुका, १६नक्षी, १७ वन्धुवती,१८ पुष्पवती, १९ आर्या, २० अमिला, २१ यक्षिणो, २२ पुप्पचूला, २३ आर्याचन्दनेति' २४ । 'चकवट्टिमायरो' चक्रवर्तिमातरश्च द्वादश, तासां च नामानि मुमंगला, यशोमती, भद्रा, सहदेवी अचिरा, श्रीः, देवीः, तारा, ज्याला, मेरा, वलुपूज्य, १३ कृतवर्मा, १४ सिंहलेन, १५ भानु, १६ विश्वसेन १७ सूर १८ सुदर्शन, कुम्म, २० सुमित्र, २१ विजय, २२ समुद्रविजय, २३ अश्वसेन, २४ सिद्धार्थ (पढमा सिस्सीणीओ) चतुर्विशति तीर्थंकरों की जो प्रथम शिष्या हुई हैं उनके नाम इस प्रकार ले हैं १वामी २फल्गु ३श्यामा ४ अजिता, ५ काश्यपी, ६ रति, ७ सोमा, ८ सुमना, ९ वारुणी, १० सुलसा, ११ धारणी, १२ धरणी, १३ धरणिधरा, १४ प्रथमशिवा, १५ शुची, १६ ऋजुका, १७ रक्षी १८बन्धुवती, १९ पुष्पवती, २० आर्या, २१ अमिला २२ यक्षिणी २३ पुष्पचुला, २४ आर्यचन्दना, ' चक्करद्धिमायरो' चक्रवर्तियों की जो पारह माताएँ हुई हैं उनकी नामावली इस प्रकार से है-१ सुमंगला, २यशोमती, ३ भद्रा, ४ सहदेवी, ५ अचिरा, ६श्री,७ देवी ८ तारा, ९ज्वाला, १०मेरा, ११वमा, १२ चुल्लणी' ' इस्थि रयणं' चक्रवर्तियों के जो १२ स्त्री रत्न हुए हैं, उन के नाम इस प्रकार
सुपूज्य, (१४) कृतवर्मा, (१४) सिंधुसेन, (१५) मानु; (१६) विश्वसेन, (१७) सूर, (१८) सुशन, (१८) स, (२०) सुभित्र, (२१) विजय, (२२) समुद्रविन्य, (२3) अश्वसेन मन (२४) सिद्धार्थ.
" पढमा सिस्मीणीयो" २४ ताथ"नी प्रथम शिव्यागानां नाम मनुमें मापामा मावे छ-(१) ब्राझी, (२) , (3) श्यामा, (४) मता, (५) श्यपी, (६) २ती, (७) सीमा, (८) सुमना, (6) वा (१०) सुखसा, (११) धारणी, (१२) धरणी, (१३) ५२धि।, (१४) प्रथम शिपा, (१५) शुश्री, (११) *1, (१७) २क्षी, (१८) मधुवती. (१८) (०५५ती, (२०) मार्या, (२१) मभिटा, (२२) यक्षिा ,(२3) पुपयूमा, (२४) मार्य यन्ना . (यनमा) ___“चकट्टिमायरो" मा२ २३पति यानी माता-माना नाम मनु मा५पाHi माया छ-(१) सुभसा, (२) यशोमती, (3) मद्रा, (४) सहेवी, (५) मथि, :(6) श्री, (७) देव', (८) तारा, (6) rel, (१०) मे२१, (११) का भने (१२).een