________________
मैन्द्रिका टीका २०५ उ०५ सू०१ छद्मस्थसिद्धय भावनिरूपणम्
ૐ
टीका - चतुर्थोद्देशकान्ते चतुर्द्दशपूर्विणः श्रुतकेवलिनो महानुभावत्वं प्रति पादितम् स च श्रुतकेवळी महानुभावत्वादपि छद्मस्थचेत्तदा न कथमपि सिद्धि मईतीति प्रतिपादयितुमाह-' छउमत्थेणं भंते । ' इत्यादि । ' छउमत्येणं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं० ?' त्ति, गौतमः पृच्छति हे भदन्त ! छद्मस्थः खलु मनुष्यः अतीतं = यतीतम्, शाश्वतं = नित्यम्, समयं = कालं व्याप्येत्यर्थः कालाध्वनोरत्यन्तसंयोगे द्वितीया, व्यतीतानन्तशाश्वतसमये इति यावत् केवलेन संयमेन संयममात्रेणेत्यर्थः सिद्धोभवतीति प्रश्नः ।
प्रकार से यहां पर भी आलापक जानना चाहिये, यात्रत् ' अलमस्तु ' ऐसा यहां कहा गया हो वहां तक ।
टीकार्य - चतुर्थ उद्देशक के अन्त में चतुर्दशपूर्वी श्रुतकेवली में महानुभावता का प्रतिपादन किया गया गया है सो ऐसा वह श्रुतकेवली महानुभाववाला होने पर भी यदि छद्मस्थ है तो वह किसी भी तरह से सिद्धिपद को प्राप्त नहीं कर सकता है इसी बात को प्रतिपादन करने के लिये सूत्रकार ने यह सूत्र कहा कहा है- इसमें गौतम प्रभु से पूछते हैं (उमत्थे णं भंते! मणूसे) हे भदन्त ! छद्मस्थ मनुष्य ( तीयमणंतं सासयं समयं ) अतीत अनन्त शाश्वत समय में निकल गये ऐसे अन्तरहित नित्य समय में ( केवले णं संजमेण० ) केवल संघम सेसंयममात्र से सिद्ध हुआ है क्या ? इसका उत्तर देते हुए भगवान् गौतम से कहते हैं - ( जहा पढमसए चउत्थुद्दे से आलावगा तहा नेयव्वा
-
વિષયનું પહેલા શતકના ચાથા ઉદ્દેશકમાં જે આલાપકો ( પ્રશ્નોત્તરા ) દ્વારા પ્રતિપાદન કરાયું છે, તે આલાપકો અહીં પણુ ગ્રહણ કરવા. अलमस्तु પન્તનું સમસ્ત કથન આ વિષય સબધમાં ગ્રહણ કરવુ' જોઇએ.
८८
"
ટીકા”—ચાથા ઉદ્દેશકના અંતિમ સૂત્રમાં ચૌદ પૂર્વધારી-શ્રુતકેવલીની મહાનુભાવતાનું પ્રતિપાદન કરવામાં આવ્યુ છે. એવા તે શ્રુતકેવલી પણ જે છદ્મસ્થ જ હોય તે તેઓ કોઈપણ પ્રકારે સિદ્ધપદ પ્રાપ્ત કરી શકતા નથી. એ જ વાતનું સૂત્રકાર આ સૂત્રદ્વારા પ્રતિપાદન કરે છે. ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે उमत्थे ण भंते! मणूसे' हे लहन्त ! છદ્મસ્થ મનુષ્ય “ तीयमणंतं सासयं समय " अनंत, शाश्वत समयभां वीतेसा, ( व्यतीत थह गयेक्षा अंतरहित नित्य सभयमां ) " केवले ण संजमेण, રૈક્ત સ'યમથી જ સિદ્ધપદ પામ્યા છે ખરા ?
""
""