________________
प्रमैयचन्द्रिका टीका श० ५ ३०४ सू० १४ केपलीज्ञानस्वरूपनिरूपणम् .३१५ भगवानाह- गोयमा ! नो उदिण्णमोहा, उवसंतमोहा, नो खीणमोहा' हे गौतम! अनुत्तरवैमानिकाः खलु देवाः नो उदीर्णमोहवन्तः' नवा क्षीणमोहवन्तः सन्ति तेषां क्षपकश्रेणेरभावात् अपितु उपशान्तमोहवन्तः अनुत्कटवेदनीयमोहवन्त एव सन्ति, तेषां परिचारणायाः सर्वथा अभावेन अनुत्कटवेदमोहनीयत्वरूपोपशान्त मोहत्वं बोध्यम् नतु सर्वथा उपशान्तमोहत्वम्, तेषाम् उपशमश्रेण्या अभावात् ।। मू०१३ ॥
मूलम्-" केवली णं भंते ! आयाणेहिं जाणइ, पासइ ? गोयमा ! णो इणद्वे समझे, से केणट्रेणं केवलीणं आयाणेहि . न जाणइ, न पासइ ? गोयमा ! केवलीणं पुरथिमेणं मियं पि जाणइ, अमियं पि जाणइ, जाव-निव्वुडे दंसणे केवलिस्स से तेणटेणं० " ॥ सू० १४॥
छाया-केवली खलु भदन्त ! आदानः जानाति, पश्यति ? गौतम ! नायहोते हैं ? अथवा-(खीणमोहा) क्षीणमोहनीयवाले होते हैं ? इसके उत्तर में प्रभु उनसे कहते हैं (गोयमा) हे गौतम ! वे अनुत्तरविमानवासी देव (णो उदिण्णमोहा) उदीर्ण मोहवाले इसलिये नहीं होते हैं कि उनके परिचारणा-मैथुन का सर्वथा अभाव होता है इसी कारण वे (उवसंतमोहा) उपशान्त मोहवाले कहे गये हैं सर्वथा उपशान्त मोहवाले वे . इसलिये नहीं कहे गये हैं कि उनके उपशम श्रेणी होती नहीं है । क्षीणमोहवाले वे इस कारण नहीं कहे गये हैं कि उनमें क्षपक श्रेणी का अभाव रहता है। सूत्र १३ ॥
'केवली णं भंते' इत्यादि। सूत्रार्थ-(केवली णं भंते ! आयाणेहिं जाणइ, पासइ ?) हे भदन्त ! महावीर प्रभु तन नाम मापता ४ छ- (गोयमा !) गौतम । (णो उदिण्णमोहा) ते ही मौकामा नथी, (णो खीणमोहा) क्षीण भाडवा ५ नथी, (उवसंतमोहा) पY BAd भाडामा डाय छे.
તેઓ ઉદીર્ણ મેહવાળા હતા નથી કારણ કે તેમનામાં મિથુનને બિલકુલ અભાવ હોય છે. તેથી જ તેમને ઉપશાન્ત મહવાળા કહ્યા છે. તેમને સર્વથા ઉપશાન્ત મહવાળા એ કારણે કહ્યા નથી કે તેમને ઉપશમશ્રણ હેતી નથી તેમનામાં ક્ષપક શ્રેણીને અભાવ હોય છે તેથી તેમને ક્ષીણ મોહવાળા પણ કહ્યા નથી.
'केवली जे भंते त्या सूत्रार्थ---( केवली | भवे ! आयाणे हिं जाणइ, पासइ १) weal