________________
प्रमेयचन्द्रिका टीका श०५ उ०४ सू०१२ अनुत्तरदेवविपयेप्रश्नोत्तरनिरूपणम् ३१३ बोद्धव्यः" इति प्रामाण्येन लोकसंख्येयभोगविषयकस्यावधिज्ञानसामान्यस्यापि मनोद्रव्यसाहित्वस्य सिद्धतया ततो विशिष्टस्य तेषां संभिन्न (संपूर्ण) लोकनाडी, विषयकावधिज्ञानस्य मनोद्रव्यवर्गणाग्राहकत्वस्य सुतरां सिद्धत्वात् ‘से तेणटेणं ज़ णं इहगए केवली जाव-पासंति-त्ति' हे गौतम ! तत् तेनार्थेन यत् खल इहगतः अत्रस्थितः केवली, यावत्पदसंग्राह्यम्-अर्थ वा, हेतु वा, कारणं.वा, प्रश्न वा, व्याकरणं वा व्याकरोति, तत् सर्व खलु अनुत्तरवैमानिकाः तत्रस्थिता एव सन्तः जानन्ति, पश्यन्तीति । सू० १२ ॥ . मूलम्-" अणुत्तरोववाइया गं.भंते ! देवा किं उदिण्ण मोहा, उवसंतमोहा, खीणमोहा ? गोयमा ! णो उदिपणमाहा, उवसंतमोहा, णो खीणमोहा ॥ सू० १३ ॥ पल्योपम के संख्यात भाग को जाननेवाला सामान्य अवधिज्ञान मनोद्रव्यवर्गता को जानने वाला जब कहा गया है-तब यह बात अपने आप प्रमाणित हो जाती है कि उनका संभिन्न लोकनाडीको विषय करनेवाला जो विशिष्ट अवधिज्ञान है वह मनो द्रव्यवर्गणा का ग्राहक क्या नहीं होगा-अवश्य ही होगा। (से तेणडेणं जं णं इहगए केवली जाच पासंति त्ति) इस कारण हे गौतम ! यहां पर स्थित रहे हुए केवली भगवान् जिस अर्थ को, जिस हेतु को, जिस प्रश्न को, जिस कारण को, अथवा जिस व्याकरण को प्रतिपादित करते हैं, वह सब अनुत्तरविमानवासी देव अपने स्थान पर रह कर ही जान जाते हैं और देखते हैं ॥सू०१२।। સંખ્યામાં ભાગને જાણનારા સામાન્ય અવધિજ્ઞાનને જે મનદ્રવ્ય વગણને જાણનારું કહેવામાં આવે છે તે વાત આપો આપ સિદ્ધ થઈ જાય છે કે તેમનું સંભિન્ન લેકનાડીને વિષય કરનારુ જે વિશિષ્ટ અવધિજ્ઞાન છે તે મને द्रव्य पार्नु या भ न डा श ? अवश्य ते तेनु या श (से तेण?ण' ज ण' इहगए केवली जाव पासति ति) 3 गौतम! ते २ मा લેકમાં રહેલા કેવળી ભગવાન જે અર્થનું, જે હેતુનું, જે કારણનું, જે પ્રશ્નનું અને જે વ્યાકરણનું પ્રતિપાદન કરે છે, તે બધું અનુત્તર વિમાનવાસી તેમને સ્થાને રહીને જ જાણી શકે છે અને દેખી શકે છે. જે સૂ. ૧૨ !
स०४०