________________
३०॥
भगवतीसूत्रे - छाया-प्रभवः खलु भदन्त ! अनुत्तरोपपातिका देवास्तत्रगताश्चैव सन्तः इहगतेन केवलिना सार्धम् आलापं वा, संलापं वा कर्तुम् ? हन्त, प्रभवः । तत् केनार्थेन यावद-प्रभवः अनुत्तरोपपातिकाः देवाः यावत्-कर्तुम् ? गौतम ! यद् अनुत्तरोपपातिकाः देवाः तत्र गताश्चैव सन्तः अर्थ वा हेतुं वा, कारणं वा, प्रश्न वा, व्याकरणं वा, पृच्छन्ति, तद् इहंगतः केवली अर्थ वा, यावत्-व्याकरणं वा व्याकरोति, तत् तेनार्थेन । यद् भदन्त ! इह गतश्चैव केवली अर्थ वा, यावत्-व्याक... 'पभूण भंते' इत्यादि ।
सूत्रार्थ- (पभू णं भंते ! अणुत्तरोवाइयो देवा तत्थगया घेव समाणा इह गएणं केवलिणा सद्धिं आलावं वा संलावं वा करेत्तए), हे भदन्त अनुत्तरविमानवासी देवा अपने स्थान पर रहकर ही क्या यहां पर वर्तमान केवलज्ञानी के साथ आलाप या संलाप कर सकते हैं ? (हंता, पभू) हां, गौतम ! वे ऐसा कर सकते हैं । ( से केणटेणं जाव पभू णं अणुत्तरोववाइयो देव जावा करेत्तए) हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि अपने स्थान पर रहे हुए अनुत्तर विमानवासी देव यहां पर. वर्तमान केवली के साथ आलाप या संलाप कर सकते हैं ? (गोयमा ! जंणं अणुत्तरोववाइया देवा तत्थ गया चेव समोणा अलुवा, हेउँवा, पसिणं वा कोरणं वा, वागरणं वा पुच्छंति, तंणं इहगए केवली अटुं वा जाव वागरणं वा वागरेइ, से तेणटेण०) हे गौतम ! अपने स्थान पर रहे हुए ही अणुत्तरविमानवासी देव जिस . “ पभूणं भंते ! " त्या
सूत्रार्थ:- (पभू ण भंते ! अणुत्तरोववाइया देवा तत्थ गया चेव समाणा ईहगएण केवलिणा सद्धि' आलावं वा सलाव वा करेत्तए १) महन्त ! અનુત્તર વિમાનવાસી દેવ શું પિતાને સ્થાને રહીને જ અહીં રહેલા કેવળ शानी साथै माता५ अथवा समा५४ शछ ? (हता पभू ) , गौतम ! ते मी प्रमाणे ४२वान समर्थ छ (से केणट्रेण जाव पभूण अणुत्तरोववाइया देवा जाव करेत्तए ?) 3 महन्त ! मा५ । २२ मे ४ छ। मनुत्तर વિમાનવાસી દેવ તેમના વિમાનમાં રહીને જ અહીં રહેલો કેવળજ્ઞાની સાથે माय अथवा ससा५ ४१ श छ १ (गोयमा! जण अणुत्तरोववाइया देवा तत्थ गया चेव समाणा अवा ; हेवा, पसिणं वा कारणं वा, वागरण वा पुच्छति, तण इहगए केवली अर्द्धचा जाव वागरणं वा वागरेइ, से तेणटेण०)
ગૌતમ ! પિતાને સ્થાને રહીને અણુત્તર વિમાનવાસી દેવો જે અર્થ, જે