________________
प्रमेयचद्रिका टी० श० ५
१५
० १ सू० २ रात्रिदिवस स्वरूपनिरूपणम् दिवसः, यावत्-रात्रिर्भवति, यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्थे उत्कृष्ट दशमुहूर्ती दिवसो भवति, तदा उत्तरार्धेऽपि उत्कृष्टोऽष्टादशमुहूर्ती दिवसो भवति, या उत्तरार्धे उत्कृष्टोऽष्टादशमुहूर्ती दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पौरस्त्य - पश्चिमे जघन्यका द्वादशमुहूर्ता रात्रिर्भवति ? हन्त, गौतम ! यदा जम्बूद्वीपे द्वीपे यावत् - द्वादशमुहूर्ता रात्रिर्भवति, यदा जम्बूद्वीपे द्वीपे मन्दरस्य
होती है (जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, तयाणं उत्तरडे वि उक्कोसए अट्ठार समुहुत्ते दिवसे भवइ) हे भदन्त ! जब जंबूद्वीप नाम के द्वीप में दक्षिणार्ध में ज्यादा १८ अठारह मुहूर्त का दिवस होता है, तब उत्तरार्ध में भी अधिक से अधिक १८ अठारह मुहूर्त का दिन होता है, और (जयाणं उत्तर कोंस एअट्ठारसमुहुत्ते दिवसे भवइ, तया णं जंबुद्दीवे दीवे मंदरस्स पुरत्थिम-पच्चत्थिमेणं जहनिया दुबोलसमुत्ता राई भवई) जब उत्तरार्ध में सब से बड़ा अठारह मुहूर्त्त का दिन होना है तब जंबूद्वीप नामके द्वीप में मंदरपर्वत की पूर्व पश्चिम दिशा तरफ सब से कमती प्रमाणवाली बारहमुहूर्त्त की रात्रि होती है क्या ? (हंता गोयमा ! जया णं जंबुद्दीवे दीवे जाव दुवालसमुहन्ता राई भव) हां, गौतम ! इसी तरह से होता है। जंबूद्वीप नामके द्वीपमें यावत् बारह मुहूर्त्त की रात्रि होती है । (जयागं जंबुद्दीवे दीवे मंदरस्स पुरत्थिमे
જ્યારે જમૂદ્રીપના મંદર પર્વતની પૂર્વ દિશામાં દિવસ હાય છે, ત્યારે પશ્ચિમ દિશામાં પણ દિવસ હાય છે (યાવતા) અને ત્યારે મંદર પતની ઉત્તર दक्षिणु द्विशाभां रात्रि होय छे, ( नयाणं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे उक्कास अट्ठारसमुहुत्ते दिवसे भवइ, तयाण' उत्तरड्ढे वि उक्कोसए अट्ठारसमुहुत्तेवसे भवइ !) हे लहन्त ! क्यारे यूद्वीपना दक्षिणार्धभा वधारेभां वधारे अढार મુર્હુતના દિવસ હાય છે, ત્યારે ઉત્તરાધમાં પશુ શુ વધારે ૧૮ અઢાર મુહૂતનાં ४ हिवस होय छे ! अने (जयाणं उत्तरबूढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, तयाण जंबुद्दीवे मंदरस्स पुरत्थिमपचस्थिमेणं जहन्नियो दुबालसमुहुत्ता राई भवई ? ) જ્યારે ઉત્તરાધ માં સૌથી માટે દિવસ ૧૮ અઢાર મુહૂતના થોય છે, ત્યારે શુ જ'ખૂદ્વીપના મંદર પર્વતની પૂર્વ પશ્ચિમ દિશામાં સૌથી નાની માર મુહૂतनी रात्रि थाय छे! “ हंता गोयमा ! जयाण जंबुद्दीवे दीवे जाव दुवालसमुहुत्ता राई भवइ ) डा गौतम ! न्यारे भूद्वीपना दृक्षिणार्धभां भोटामा भोटो દિવસ ૧૮ અઢાર મુર્હુતના થાય છે, ત્યારે ઉત્તરાર્ધમાં પણ મેટામાં માટી દિવસે ૧૮. અઢાર મુર્હુતના થાય છે, અને ત્યારે મદર પર્વતની પૂર્વ તથા પશ્ચિમ