________________
प्रमेयचन्द्रिका टीका श०५३०४ सं० १० केवलीवरमकर्मनिरूपणम् २९॥ निर्जरा वा जानाति, पश्यति, तथा खलु छद्मस्थोऽपि चरमक्रम वा, चरम निर्जरांवा जानाति, पश्यति ? किम् इति प्रश्नाशयः। भगवानोह-'जहा णं अंत. करेणं आलावगो तहाचरिम कम्मेण वि चरिमनिज्जरेग वि अपरिसेसिओ णेयचो' हे गौतम ! यथा येन प्रकारेण खलु अन्तकरेण पूर्वोक्तेन अन्तकरादिनाआलापकः उक्तः तया चरमकर्मणाऽपि चरमकर्मादिनाऽपि चरमनिर्जरयापि अपरिशिष्टः सम्पूर्णः आलापको ज्ञातव्यः तथाहि 'जहा णं भंते ! केवली चरिमकम्म वा चरिमनिज्जरं वा जाणइ पासइ, तहाणं छउमत्योवि चरिम कम्मं वा चरिमनिज्जरं वा जाणइ, पासइ ? गोयमा ! णो इणटे समडे, सोच्चा जाणइ पासइ पमाणओ वा, से किं तं सोच्चा ? सोचाणं केवलिस्स वा, केवलिसात्रयस्स वा," इत्यारभ्य "जाव-तप्पक्खिय उवासियाए वा" इत्यन्तं विज्ञेयम् ।। स १० ॥ चरमकर्म को अथवा चरम निर्जरा को जानता देखता है, उसी प्रकार से छद्मस्थ मनुष्य भी चरमकमे को अथवा चरम निर्जरा को जानता देखता है क्या ? इस प्रश्न के उत्तर में प्रसु गौतम से कहते हैं "जहा णं अंतकरणं आलावगो तहा चरिमकम्मेण वि, चरिमनिज्जरेण वि अपरिसेसिओ णेयन्वो" हे गौतम ! जिस प्रकार पूर्वोक्त अन्तकर आदि के साथ आलापक कहा गया है उसी प्रकार चरमकर्म और चरम निर्जरा के साथ भी संपूर्ण आलापक जान लेना चाहिये जैसे "जहा णं भंते ! केवली चरिमकम्मं वा चरिमनिज्जरं वा जोगइ, पासइ, तहा णं छउमत्थो वि चरिमाम्मं वा चरिमनिजरं वा जाणइ पासइ ? गोयमा णो इणढे समढे, सोच्चा जाणइ पासइ, पमाणओ वा, से किं तं सोचा? सोचाणं केवलिस्स वा केवलिसावयस्स वा" यहाँ से लेकर 'जाव तप्पચરમ કરે અથવા ચરમ નિર્જરાને જાણે દેખે છે, એ જ પ્રમાણે શું છદસ્થ મનુષ્ય પણ ચરમ કમને અથવા ચરમ નિર્જરાને જાણે દેખે છે?
तर-(जहाणं अतकरेण आलोवगो तहा चरिमकम्मेण वि, चरिमनिज्जरण वि अपरिसेसिओ यत्रो) गौतम! भूत अत:२ महिना विषयमार પ્રમાણે આલાપ (પ્રશ્નોત્તરે ) આપવામાં આવ્યા છે, એ જ પ્રમાણે ચર મકર્મ અને ચરમનિજરાના વિષયમાં પણ સમસ્ત પ્રશ્નોત્તરે સમજી લેવા. मटके , (जहाण भंते ! चरिमरम वा चरिम निज्जर वा जाणइ पासइ, तहाणं छउमत्थो वि चरिकम्मं वा चरिमनिज्जर' वा जाणइ पासइ ? णो इणने समटे सोच्चा जाणइ पासह, पमाणओ वा, से कि त सोच्चा ? सोच्नाण फेव. लिस वा केवलिसाक्यस्स वा) थी।३ अरीन (जाव तप्पक्खिय वासियोए वो)