________________
६८
भगवतीस्त्र है गौतम। देवाः खलु नोसंयता इति वक्तव्य स्यात्, 'नोसंयताः' इति शब्देन देवा व्यवहर्तव्या इति भावः, यद्यपि असंयत-नोसंयतशब्दयोः समानार्थकतया असंयतशब्दापेक्षया नोसंयतशब्देन व्यवहरणे न किमपि वैसिष्टयं प्रतिभाति तथापि 'मृतः' इति शब्दापेक्षया परलोकं गतः १ इति शब्दवदस्यानिष्ठुरत्वात् ।। सू०६ ॥
देवस्यार्धमागधोभापावक्तव्यतामाहमूलम्-“देवा णं भंते! कयराए भासाए भासंति, केयरा वा भासा भासिज्जमाणी विसिजमाणी विसिस्सइ ? गोयमा ! देवा णं अद्धमागहाए भासाए भासंति, सावि यणं अद्धमागहा भासा भासिज्जमाणी विसिस्सइ ॥ सू० ७॥
छाया-देवाः खलु भदन्त । कतरया भापया भाषन्ते, कतरा वा भाषा करने के "नो संयत" यह शब्द है । यद्यपि विचार किया जावे तो नो संयत और असंयत ये दोनों शब्द समानार्थक हैं अतः असंयत शब्दकी अपेक्षा 'नो संयत 'शब्द द्वारा देवों में संयत अवस्था प्रकट करने में कुछ वैशिष्यय प्रतीत नहीं होता है, फिर भी मृत शब्द की अपेक्षा जैसे पर लोक गत शब्द में कोमलता है-निष्ठुरता नहीं है- कठोरता का अभाव है- उसी प्रकार से अमयत शब्दकी अपेक्षा नो संयत' शब्द में कोमलता है कठोरता नहीं है ।। सू० ६ ॥
देवकी अर्धमागधी भाषा की वक्तव्यता-- 'देवाणं भंते ! कयराए भासाए भासंति ' इत्यादि ।
सूत्रार्थ-(देवा णं भंते ! कयराए भासए भासंति ) हे भदन्त ! દે સંયત હેતા નથી, એ વાતને દર્શાવા માટે “નો સંવત” શબ્દને प्रयोग ४२व नये. “नो संयत" भने “असंयत" मा पन्ने हो સમાનાથી લાગે છે છતાં દેવને અસંવતને બદલે નો સંયત કહેવાનું કારણ નીચે પ્રમાણે છે-જેમ “મૃત શબ્દને બલે “પરલેક ગત” શબ્દમાં મળતા જણાય છે કરતા જણાતી નથી.એજ પ્રમાણે અસંયતને બદલે નો સંયતને પ્રગ કરવાથી કમળતા જણાય છે. “અસંત કહેવામાં કરતા જણાય છે ! સુદ !
દેવેની ભાષાનું વર્ણન– " देवाणं भंते ! कयराए भासाए भासंति ?" त्याह. सूत्रार्थ-(देवाणं भंते ! कयराए भासाए भासंति ? ) 3 महन्त ! ३२॥