________________
२६६
भगवती सूत्रे
"
८
भवति, अभ्याख्यानम् एतत्, आक्षेपवचनमेतत् देवानां संयतशब्देन व्यवहरण सत्यारोपणमित्यर्थः । पुनगौतमः पृच्छति' देवाणं भंते ! असंजया ति वत्तन्वं सिया ? ' हे भदन्त | देवाः खलु असंयताः इति वक्तव्यं स्यात् ? असंयतशब्देन देवानां व्यपदेशो भवितुमर्हति किम् भगवान् आह-' गोयमा ! णो इणट्ठे सम. निरवयणमेयं' हे गौतम | नायमर्थः समर्थः नैतस्यत्कथनं योग्यम्, निष्ठुर वचनमेतत् देवानाम् असंयतपदेन व्यवहरणम् अत्यन्त कठोर वचनतया नोचित मित्यर्थः । गौतमः पुनः पृच्छति' देवाणं भंते । संजयाऽसंजया ति वत्त सिया ? ' हे भदन्त ! देवाः खलु संयतासंयत इति वक्तव्य स्यात् ! संयताऽसंयत शब्देन देवानां व्यपदेशो भवितुमर्हति किम् ?
,
संघत होते हैं - यह उन पर असत्यका आरोपण करना है । गौतम प्रभु से पुनः पूछते हैं कि ' भंते ! देवार्ण असंजया ति वक्तव्वं सिया' हे भदंत | देव जब संयत नहीं होते हैं तो वे असंयत होते हैं ऐसा कह सकते हैं क्या ! क्यों कि जब उनमें चतुर्थ गुण स्थान तक रहने की योग्यता है तो यह स्थान असंयत का है क्यों कि असंयत अवस्था यहीं तक रहती है । इसके उत्तर में प्रभु गौतम से कहते हैं कि ' णो इणट्ठे सम' हे गौतम 'निठुर वयणमेयं ' यह निष्ठुर वचन - कठोर वचन है अतः देव असंयत होते हैं ऐसा कहना अत्यन्त कठोर वचन से भरा हुआ होने के कारण उचित नहीं है ।' देवाणं भंते ! संजया संजया ति वक्तव्वं सिया ' हे भदन्त | जय देवसंयत नहीं असंयत नहीं तो क्या वे संयतासंयतरूप मिली हुई अवस्थावाले कहे जा सकते हैं ? इसके કહેવા એ તે તેમનામાં જે ગુણુનું અસ્તિત્વ નથી, તે ગુણુનું આરેપણુ કરવા જેવું છે.
प्रश्न - ( भंते ! देवाणं असंजया त्ति वत्तव्वं सिया ) हे लहन्त ! ले हेवोने સચત કહી શકાતા ન હેાય, તે શું તેમને અસયત કહી શકાય ખરા ? ( દેવામાં ચેાથા ગુણસ્થાન સુધી રહેવાની ચેાગ્યતા ડાય છે. અને તે ગુણુસ્થાન સુધી જ અસયતા વસ્થા રહે છે તેથી ગૌતમ સ્વામી આ પ્રકારના પ્રશ્ન કરે છે)
उत्तर- ( गोयमा ! णोइणट्ठे समट्ठे ) हे गौतम! हेवाने असंयत या अडी शाय नहीं (निट् ठुर वयणमेयं) देवे। मसयत होय छे, म 'डेवु તે પણ ચેાગ્ય નથી કારણ કે એ પ્રકારના નિષ્ઠુર ( કઠાર ) વચનાના પ્રયાગ ધ્રુવેને માટે કરવેા તે ઉચિત ન ગણાય,
प्रश्न - - ( देवाणं भंते! संजयासंज्ञया त्ति वत्तव्वसिया १ ) " हे महन्त ! દેવાને સયતા સયત (સયત અને અસયત એ બન્નેના મિશ્રણવાળા )કહી શકાય ખરાં?
H