________________
प्रमेयचन्द्रिका टीका श० ५ ० ४ सू० ५ शिष्यद्वयस्वरूपनिरूपणम् २४१ ___ छाया-तस्मिन् काले, तस्मिन् समये महाशुव्रात् कल्पात्, महास्वं गात, महाविमानात द्वौ देवी महधिकौ,यावत्-महानुभागौ श्रमणस्य भगवतो महावीरस्य अन्तिकं प्रादुर्भूतौ, ततः तौ देवी श्रमणं भगवन्तं महावीरं मनसा चैव वन्देते, नमस्यतः, मनसा चैव इदम् एतद्रूपम् व्याकरणं पृच्छता-कति खलु भदन्त ! देवानुप्रियाणाम् अन्तेवारिशतानि सेत्स्यन्ति यावत्-अन्तं करिष्यन्ति ? । ततः खलु
महावीर प्रभुके प्रति दो देवों की शिष्यविषयकवक्तव्यता
'तेणं कालेणं तेणं समएणं' इत्यादि । , सूत्रार्थ - (तेणं कालेणं तेणं समएणं ) उस काल और उस समय में ( महासुझाओ कप्पाओ) महाशुक्र नामके कल्पसे (महासग्गाओ महाविमाणाओ) महास्वर्ग सोतवें देवलोक के महाविमान से (दो देवा महिडिया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूया ) महद्धिक यावत् महानुभागवाले दो देव श्रमण भगवान् महावीरके पास प्रादुर्भूत हुए (आये)। (लएणं ते देवा समणं भगवं महावीरें मणसाचेव वदति नमंसंति-मणसाचेव इमं एयारूवं वागरणं पुच्छंति ) उन देवों ने श्रमण भगवान महावीर को मन से ही वंदना की, मन से ही नमस्कार किया, तथा मन से ही इस प्रकार के प्रश्न को पूछा(कइ णं भंते । देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति, जावं अंतं करेहिति) हे भदन्त ! आप देवानुप्रिय के कितने सौ शिष्य सिद्धि
મહાવીર પ્રભુના શિષ્ય વિશે બે દેન મહાવીર પ્રભુ સાથે વાર્તાલાપ" तेण काळेण तेण समएण'" त्याह
सूत्रार्थ-(वेण कालेण तेण समएण) ते आणे मन ते समये ( महासुकाओ कप्पाओ) माशु नामाना समांथी, (महासग्गाओ महाविमाणाओ) भास्वर्ग सातमा साना महाविमानमाथी (दो देवा महिइढिया जाव महाणुभावा समणस्स भगवओ महावीरस्स अंतिय पाउभूया) मा ऋद्धियुत અને મહાપ્રભાવશાળી બે દેવે શ્રમણ ભગવાન મહાવીર પાસે પ્રકટ થયા. (तएण' ते देवा समण भगव महावीर मणसा चेव वंदति नमसति-मणसाचेव इमं एयारूवं वागरण पुच्छति) तेभो श्रम सगवान महावीरने भनथी । વંદના કરી, મનથી જ નમસ્કાર કર્યો, અને મનથી જ આ પ્રકારનો પ્રશ્ન पूछया-(कइ ण म । देवाणुप्पियाण अतेवासिसयाई सिज्झिहिंति, जाव अंतं करहिंति ?) पानुप्रिय ! मापनासा सो शिष्य सिद्धपा पाभरी भने
भ ३१