________________
प्रमेयचन्द्रिका टीका श० ५ २०३ सु० ४ हरिनैगमेषिदेवशक्तिनिरूपणम् २२३ पादयितुमाह- गौतमः पृच्छति' पभूणं भंते । हरिणेगमेसी सकस्सणं दूए ' हे भदन्त | प्रभुः समर्थः खलु किंम् हरिनैगमेषी शक्रस्य दूतः ' इत्थी गन्भं नह सिरंसिवा' स्त्रीगर्भ नखशिरसि वा नखानां शिरः = अग्र नखशिरस्तस्मिन् नखाग्रमार्गेणेत्यर्थः ' रोमकूवंसिवा ' रोमकूपे वा रोमच्छिद्रद्वारेण वा 'संहरितए वा ' संहर्तुम् आभ्यन्तरे प्रवेशयितुं वा, 'नीहरितए वा ' निर्हेतुम् नखाग्रद्वारा रोमकूपद्वारा वा वहिर्निष्कासयितुं समर्थः किम् इति पूर्वेण सम्बन्धः भगवान् तदङ्गोकुर्वन्नाह - 'हंता, पभू' इत्यादि । हे गौतम ! हन्त, सत्यं प्रभुः स्वदुक्तरीत्या समर्थः खलु स हरिनैगमेषी तथा कर्तुम्, किन्तु गर्भाशयात् निष्कासनसमये 'नो चेवणं तस्स गन्भस्स किंचि चि आबाहं वा विवाह वा उप्पाएजा वा' नो चैव खलु तस्य गर्भ स्य काञ्चिदपि किश्चित्मकारामपि आवाधाम् ईपस्पीडां वा, व्यावाधाम्-विशिष्टपीडां
सामर्थ्य कैसी क्या है - इस बात को जानने के लिये गौतम प्रभु से पूछते हैं कि - (भू संते ! हरिणेगमेसी सकस्स हुए ) हे भदन्त ! शक्र का दूत वह हरिनेगमेषी ऐसा समर्थ है क्या ? जो वह ' इत्थीग भ) स्त्री के गर्भ को (नहसिरंसि ) नखाग्रमार्ग द्वारा ( रोमकूवंसि ) अथवा रोमछिद्र द्वारा ( साहरित्तए) भीतर प्रवेश करोदे, तथा नखाग्रमार्गद्वारा अथवा रोमछिद्रद्वारा उसे बहार निकाल ले ? प्रभु इसके उत्तर में गौतम से कहते है कि - ( हंता पभू ) हे गौतम! हां, वह इस प्रकार से करने के लिये समर्थ है । किन्तु गर्भाशय से गर्भ को निकाल ते समय ( नो चेव णं तस्स गन्भस्स किं चि वि आधाहं वा विवाहं वा उप्पाज्जा) वह उस गर्भ को थोड़ी बहुत भी पीड़ा नहीं पहुंचाता है। घोड़ी पीडा का नाम आबाधा और विशिष्ट पीड़ा का नाम व्यावाधा है
गौतभ स्वाभीने। प्रश्न- " पभूण भते ! हरिणेगमेस सक्करसदूए इत्थी गन्भ' नहसिरसि रोयकूत्र'सि साहरितए ? " हे अहन्त । शु' शडेन्द्रना इत હરિજ઼ેગમેષી દેવમાં, સ્ત્રીના ગર્ભને નખાગ્રમા` દ્વારા અથવા રામછિદ્ર દ્વારા અંદર પ્રવેશ કરાવી દેવાનું અને નખાગ્રમાર્ગ દ્વારા અથવા રામછિદ્ર દ્વારાં તેને બહાર કાઢી શકવાનું સામર્થ્ય છે ખરૂ?
""
महावीर अलुते प्रश्नने। भवाण यायता डे छे.- " हंता पभू હા ગૌતમ ! તે એમ કરવાને સમય છે. પણ ગર્ભાશયમાંથી ગર્ભને મહાર अढती वणते " नो चेव णं गorte किं चि वि आबाह वा विवाह वा उप्पा एज्जा ” તે દેવ તે ગર્ભને સહેજ પણ પીડા થવા દેતેા નથી. ‘ આખાધા ’ એટલે થોડી પીડાં અને “ વ્યાખાયા ” એટલે અધિક પીડા. એટલું જ નહી.